SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ बी भगवती सूत्र Jodaaaaaaaaaaaaaaacrocालावात सूक्मसंपरायस्याऽनन्तगुणहीनो यस्मात्संयमस्थानत्रयमन्तराले, पयाख्यातः सूक्ष्मरागस्यापि उपरि यस्मा| त्तस्मादनन्तगुणहीनः । एवं छेवोपस्थाप्यः परिहारिक:-यवा सामायिकश्च प्रथमे तदाऽतिरिक्तः परिहारिकः, यवाऽष्टमे सामाषिक: परिहारकश्च प्रथमे तदा तुल्या, यवा सामायिश्चरमे परिहारिकश्च प्रथम चरमे वा तवा होनः । सूक्ष्मसंपराययथाख्यातयोरनन्तगुणहीनः, सूक्मसंपरायो यदा प्रथमे स्थाने द्वितीयश्च प्रथमे तवा तुल्यौ, अथ यवा एकः प्रथमे द्वितीयस्तृतीये तवा द्वितीयोऽतिरिक्तः प्रथमो होनः एवं स्वस्थाने नेयः । अल्पमहत्वं श्रेणी निरीक्ष्य विभावनीयम् । सूक्ष्मसंपरायस्यकभविकाः कत्याकर्षाः ? इति प्रश्न: - इदमन्यल्लिख्येत, छेमोठा| वणिया जहं अडाइज्जाइं कसमयाति उत्सपिण्यामादितोर्यकरस्य अर्धतृतीयानि वर्षशतानि तीर्थमिति कृत्वा ऽन्यल्लिख्यते, 'सुहमाणं जह• एक समयं उक्को. छम्मासा' सिद्धिगतेः षण्मातान्तरमिति कृत्वा इति । ॥ इति पञ्चविंशतितमे शतके सप्तमोद्देशः ॥ ॥ परिसमाप्तं च पञ्चविंशतितमशतकम् ॥ Doppio goodooD CO sooooooc OC ॥१९॥ For Private Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy