________________
भी भगवती
| अवचूरिः
सूत्र
भाषाभाषको द्वावपि स्यात् भाषकः केवली स न बध्नाति अन्ये बघ्नन्ति । अभाषका पृथिवीकायादयः विग्रहगतिसमापनाच ते बघ्नन्ति, अयोगिकेवलिसिद्धी अभाषको तौ न बनीतः, तेन स्यात् प्रयोगः । भाषक: केवली स सद्वेद्यमपि बध्नाति, अभाषकाः सिद्धास्ते न बध्नन्ति, एकेन्द्रियादयो बन्नन्ति तेन स्यात्, ज्ञानावरणीयं परीतः केवल्यपि स न बध्नाति, उपशमकक्षपकावन्ये च परीचत्वेऽपि बध्नन्ति, तस्मात् स्यात् । अपरीतः अभव्यः स बध्नात्येव, पश्चिमः सिद्धः स न बध्नाति, आयुः परीचः स्यात् केवली परीचः स न बध्नाति अन्ये अपरीतत्वेऽपि | सत्यपि स्यात् , अवन्धकालः बन्धकालतः पश्चिमः सिद्धः स न बध्नाति, 'णाणावरणिज्जाणमित्यादि' आभिनिवोधिकज्ञान्यादयश्चत्वारोऽपि स्यात, कथम् ! उपशमक-क्षपकश्रेणिभ्यां भावना कार्या ।
वेदनीयं केवलज्ञानी स्यात् सिद्धः अयोगिकेवली च न बध्नीतः शेषो बध्नाति, मनोयोगी स्यात् उपशमकः | [भेणि ] प्राप्तः वाक्काययोगी अनाहारको विग्रहगतिकः स बध्नाति, सिद्धो न बध्नाति तस्मात् स्यात् । पादरः केवख्यपि तेन स्यात् ।
आयुः सूक्ष्मः बादरो वा स्यात् अवन्धकालभावनया, बन्धे वा बादरः केवली स न बध्नाति, अन्ये | बध्नन्ति तेन वा स्यात् । घरमः उपशमक-क्षपकमेणिप्राप्तः स न बध्नाति, अनारूढो बध्नाति । अचरम उपशम
टी०-१ पु० झपकम।
॥७॥
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org