________________
मी भगवती
सूत्र
॥७०॥
Jain Education International
नीतः, आयुस्तु सम्यग्दृष्टिकेवली स न बध्नाति, इतरस्तु पुनरबन्धनकाले न बध्नाति, बन्धकाले तु वघ्नात्येवं मिथ्यादृष्टिरपि, सम्यग्मिथ्यादृष्टिर्न बध्नात्येवायुर्यदा प्रतिपतितमस्य भवति सम्यग्मिथ्यादृष्टित्वम्, तदा बध्नाति, इतरस्तु पुनरबन्धनकाले न बध्नाति बन्धनकाले तु बध्नात्येवं मिध्यादृष्टिरपि सम्यग्मिध्यादृष्टिर्न बध्नात्येवायुर्यदा प्रतिपतितमस्य भवति सम्यग्मिध्यादृष्टित्वम्, तदा बध्नाति, 'णाणावर णिज्जमि'त्यादि संज्ञाशब्देन ईहापायादिसंज्ञा १हारादिसंज्ञाथ गृह्यन्ते तेन सरागसंयतः संज्ञी स बध्नाति, वीतरागसंयतः संज्ञी स न बध्नाति तस्मात् स्यात्, असंज्ञी वनात्येव, पश्चिमकेवली सिद्धव स न बध्नाति भव्यसिद्धकः केवली स न बध्नाति तद्दयतिरिक्तस्तु भव्यः सः बध्नाति तेन स्यात्, पश्चिमसिद्धः स न बध्नाति वेदनीयं भव्यः स्यात्, शैलेश्यवस्थायां न बध्नात्यन्यदा नाति, आयुर्भयाभयौ स्यात्, अबन्धकाले न बध्नीतः भव्यो यः केवली स च न बध्नाति, भव्योऽन्यः नाति तेन स्यात्, 'णाणावरणिज्ज मित्यादि । चक्षुरचक्षुरवधिदर्शनिनः स्यात्, कथम् १ उपशमक्षपकतां प्रतीत्य यदा एकविधबन्धकस्तदा 'णाणावरण' (ज्ञानावरणीयं ) न बध्नाति शेषास्तु बध्नन्ति । केवलदर्शनी न बध्नाति स च भवस्थसिद्धः केवली वा, वेदनीयमुपशमकक्षपकावपि बघ्नीतः, केवलदर्शनी तु सयोगी बध्नाति अयोगी न बध्नाति तेन स्यात्, णाणावर णिज्जमित्यादि' पर्याप्तककेवली न बध्नाति शेषो बध्नाति, अपर्याप्तको बध्नाति, आयुस्तु पर्याप्तः स्यात् केवली [स न] बध्नाति, शेषस्तु स्याद्वन्धकाऽवन्धककालतः अपर्याप्तकोऽपि स्यात् 'णाणावर णिज्ज मित्यादि' १-५० शब्देन ईहा गयादिसंज्ञाऽऽ । २५० न सिद्धिकः केवढी न बग्नाति तद्वपतिरिक्त । ३-५० के । ४-५० नास्ति ।
का
For Private & Personal Use Only
OOOOOO00000000
अवचूरि
www.jainelibrary.org