________________
श्री भगवती
अवचार
महावेदनः ] सदा समित-सदा सम्यगित सन्ततमिति 'अनिच्छा'-अनभितार्थे, २अनभिलाषे 'तन्तुगयस्स वातन्त्रादापनीतमात्रस्य तस्य परिभोगकाले मलादिभिरपचये उपचये वा शुभपरिणामो भवति । कर्मोपचयः-प्रयोगतो न विस्रसा, ईर्यापथिकं कर्म सादिसपर्यवसानं भवसिद्धिकानां-भवसिद्धि कानां भव्यत्वलब्धिः सिद्धत्वेऽपैति । 'तिणि य वाससहस्साई अनाहा अबाहूणिया कम्मद्विति कम्मनिसेओ' अबाहाकालेन न्यूनः चाबाहाकालोनः, स च अबाधाकाल: त्रीणि वर्षसहस्राणि, एतदुक्तं भवति-उपात्तमपि तद्दलिकद्रव्यं त्रीणि वर्षसहस्राणि अवेद्यमानसंस्पृष्टमास्ते । एवमन्यकर्मस्वपि अबाधाकालो व्याख्येयः । 'णाणावरणिज्ज णं भंते ! कर्म किं इस्वि बंधती'त्यादि प्रश्नः न स्त्री [ न ] पुरुषः न नपंसकः केवली स न बध्नाति, विग्रहगतौ च यः स न स्त्री न पुमान[न पंसकः बध्नाति, अतः स्यात्प्रयोगः आउयं णं भंते ! पुच्छा स्त्री-पुरुष-नपुसकाः स्याद्वध्नन्ति स्यान्न, कथम् ? अपच्च+काले आयुर्न बध्नाति [३बन्धकाले बध्नाति ] तस्मात् स्यात् अपश्चिमक्षपकः पुरुषो वेदे क्षपिते केवली सिद्धश्च एते न बध्नन्ति आयुः। 'णाणावरणिज्जमि'त्यादि सरागसंयमो बध्नाति, वीतरागसंयतो न बध्नाति] असंयतो मिथ्यादृष्टिः स बध्नात्येव, संयतासंयतः
श्रावकः स च बध्नाति, पश्चिमकेवली स न बध्नाति, ४'णाणावरणिज्जमि'त्यादि सम्यग्दृष्टिशब्दो विशेषरुचिर्दर्शनं | सम्यग्दृष्टिशब्देनात्रोच्यते, केवली च ततः स्यादिति प्रयुज्यते, मिथ्यादृष्टिश्च [सम्यग्मिथ्यादृष्टिश्च ] एतौ द्वावपि
टी.-1 पु० समित्तं । २-पु० प्रभिज्ञा। + अपक्वकाडे ३ पु. प्रतावस्ति अयं पाठः । ४-पु० त्येवं आयुः ।
॥६९॥
Jan Education inte
For Private
Personel Use Only