________________
श्री भगवती
अवचूरिः
प्रतीत्य औदारिकशरीरपरिणाममाज इति णिलिज्जति-विनश्यन्ति ।
॥ इति पञ्चमशतके नवमोद्देशः ॥
॥ समाप्तं च पञ्चमशतकम् ॥
॥ अथ षष्ठशतकम् ॥
॥ अथ षष्ठशतके प्रथमोद्देशः ॥ 'से गृणं भंते ! जे महावेयण' इत्यादि महावेदन:-महानिर्जर इति आमेवम् , किन्तु स श्रेयान् यः | प्रशस्तनिर्जरः स च महावेदनो वा भवतु । 'कतिविहेणं मंते ! करणे पण्णते' इत्यादि कर्मकरणं-उवट्टणाकरणं उवट्टणाकरणं च कर्मकरणम् ।
॥ इति षष्ठशतके प्रथमोद्देशः ॥
॥ अथ षष्ठशतके द्वितीयोद्देशः ॥ से गुणं भंते ! महाकम्मस' इत्यादि महती क्रिया यस्य सं, महानाश्रवः, महती च वेदना यस्य [ स
॥६८॥
Jain Education Internatio
For Private & Personel Use Only
www.jainelibrary.org