SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्री भगवती अवचूरिः प्रतीत्य औदारिकशरीरपरिणाममाज इति णिलिज्जति-विनश्यन्ति । ॥ इति पञ्चमशतके नवमोद्देशः ॥ ॥ समाप्तं च पञ्चमशतकम् ॥ ॥ अथ षष्ठशतकम् ॥ ॥ अथ षष्ठशतके प्रथमोद्देशः ॥ 'से गृणं भंते ! जे महावेयण' इत्यादि महावेदन:-महानिर्जर इति आमेवम् , किन्तु स श्रेयान् यः | प्रशस्तनिर्जरः स च महावेदनो वा भवतु । 'कतिविहेणं मंते ! करणे पण्णते' इत्यादि कर्मकरणं-उवट्टणाकरणं उवट्टणाकरणं च कर्मकरणम् । ॥ इति षष्ठशतके प्रथमोद्देशः ॥ ॥ अथ षष्ठशतके द्वितीयोद्देशः ॥ से गुणं भंते ! महाकम्मस' इत्यादि महती क्रिया यस्य सं, महानाश्रवः, महती च वेदना यस्य [ स ॥६८॥ Jain Education Internatio For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy