SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ भी भगवती अवचूरिः एकं च दोय पंच य, दसय सहस्साई अप्पएसाणं । भावाईणं कमसो, चउण्ह वि जहोवइट्टाणं ॥३४॥ णउई पंचाणउई, अट्ठाणउई तहेव नवनवई । एवइयाई सहस्साई, सप्पएसाण विवरियं ॥३५।। एएसि जहसंभव,-मत्थोवणयं करिज रासीणं । सम्भावओ य जाणिज, ते अणते जिणाभिहिये ॥३६॥ एवमेतद्गाथाभिरल्पबहुत्वं पुद्गलानां चिन्तितम् । 'नेरइया णं भंते ! केवतियं कालं अवट्ठिया ? जहण्णेणं एकसमयं उक्कोसेणं चउव्वीसं मुहुत्ता, सत्तसु पुढवीसु अवट्ठाणं बारसमुहुत्ता ण कोति उववजति उवट्टे वा, अण्णेसिं पुणा(ति) बारसमुहुत्तेसु जावतिया उपट्टति तावतिया चेव उववजंति तेण चउव्वीसं मुहुत्ता अवट्ठाणं भणियं । वक्कंतीए पुण बारस मुहुत्ता । आदिल्लागहिया जेसु ण कोऽवि उव्वट्टति उववजति वा, एवमनया भावनया रत्न| प्रभादिषु व्युत्क्रामन्तिपदे चावस्थानमुक्तं तदिह द्विगुणकर्त्तव्यमुपपत्त्युद्वर्त्तनाकालेन सहेत्यर्थः । सिद्धानामुत्क| णाटसामयिकी निरंतरं पृद्धिः। ॥ इति पञ्चमशतेऽहमोद्देशः समाप्तः ॥ ॥ अथ पञ्चमशते नवमोद्देशः ॥ पृथिव्यादिसमुदायो राजगृह, न पृथिच्यादिसमुदयादृते राजगृह शब्दप्रवृत्तिः । 'अणंता जीवघणा उपजित्ता उपजित्ता णिलिज्जति' इत्यादि अनन्ताः सन्तत्या, परीत्ता दृश्यमानाः, अनन्ता जीवधनाः सूक्ष्म भेदाः (परीताः ) सुरान ॥६७. Jain Education Intent For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy