SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अवचूरिः श्री भगवती सूत्र श्रेणिप्राप्तः न बध्नाति तेन स्यात् । अस्मिन्नेवोद्देशके इदमतीतं सूत्रमङ्गीकृत्य गाथा लिख्यते "सिद्धा गई पडुच्च, सातिया अपज्जवसियत्ति" कथमेतद्भाव्यतेआह-"सातिअपज्जवासिया, सिद्धा ण य नाम तीयकालंमि । आसि कयाइवि सुण्णा, सिद्धी सिद्धेहिं सिद्धते ॥१॥ सर्व साइ सरीरं, न य नामाइ मयदेहसब्भाओ । कालाणाइत्तणओ, जहा व राईदियाईणं ॥२॥ सब्बो साई सिद्धो, न यादिमो विज्जई तहा तं च । सिद्धि सिद्धा य सया, निद्दिट्टा रोहपुच्छाए ॥३॥" ॥ इति षष्ठशतके तृतीयोदेशः ॥ ॥ अथ षष्ठशतके चतुर्थोद्देशः ॥ जीवे णं भंते। कालादेशेन जीवः सप्रदेशः कथम् ? यो ह्येकसमयस्थितिः स अप्रदेशः रद्वयादिसमयोत्पन्नो यः स सप्रदेशः, तेन स्यात् । 'णेरड्या सब्वेवि ताव होज्ज सपएसा' जघन्योत्कृष्टस्थितयः बहवः तेन टी०-१ पु० का रादेशेनेत्यादि । २-पु० द्विसमयादिः यस्य स्थितिः स प्रदेशः, न च जीवः समयमात्र स्थितः अनादित्वात् किन्तु अनन्तसमय स्थितिरेव (वा) तः सप्रदेशः । अनया च गाथया सर्वत्र भावना कार्या जो जस्स पढमसमए, बट्टइ भावस्स म्रो र अपदेसो । अण्णम्मि वट्टमाणो, कालाएसेण अपदेसो ॥१॥ नारको यः प्रधमयमयोत्पन्नः सोऽप्रदेशः। ॥७२॥ Jain Education Intem For Private Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy