________________
श्री भगवती सूत्र
॥६२॥
Jain Education Interna
गोपुरं बलानकम् शृङ्गाटकं स्थापना 4 त्रिकं स्थापना, चतुष्कस्थापना + चत्वरस्थापना + चतुर्मुखं चतुर्मुख देवकुलिका चतुर्दिगागतरथ्या हेतु- र्ज्ञानं छद्मस्थस्य यत्, अहेतुकं - केवलज्ञानम् । ॥ इति पञ्चमशते सप्तमोद्देशः समाप्तः ॥
॥ अथ पञ्चमशते अष्टमोद्देशः ॥
'जे दव्वतो अप्पदेसे से खेत्तओ णियमा उपदेस' इत्यादि, द्रव्यतः परमाणुरप्रदेश: क्षेत्रतोऽसौ नियमादप्रदेश एव यस्मादसौं क्षेत्रस्यैकस्मिन्नेव प्रदेशेऽवगाहते, द्विप्रदेशादि च क्षेत्रं सप्रदेशमभिधीयते तस्मादप्रदेशः । काल एकसमयस्थितिकं प्रदेशं स च परमाणुरेकसमयस्थितिकं द्रव्यमप्रदेशम्, द्विसमयादिस्थितिकं प्रदेशं स च परमाणुरेकसमयस्थितिको वा भवेद् द्विसमयादिस्थितिको वा तस्मात्स्यात्सप्रदेशः स्यादप्रदेश इति । यः २ पुनः क्षेत्रत एकप्रदेशावगाढः द्रव्यतो न स्यात् सप्रदेशः स्यादप्रदेश: । एकप्रदेशपरमाणोरवगाह : २ । द्विप्रदेशकादीनां च याव दन्तकोsपि हि स्कन्ध एकप्रदेशोऽवगाहते, तेन यदा परमाणुखगादस्तदा अप्रदेशः, यदा द्विप्रदेशिकादिस्तदा टी०-५० भावत एव गुणकालकः प्रदेशः, द्विगुणकाकादिर्वा तस्मात्स्यात्मदेशः स्यादप्रदेश इति । २-पु द्रव्यतः स्यात् सप्रदेशस्याव प्रदेशः एकः स प्रदेशे परमाणोरवगाहः ।
For Private & Personal Use Only
HoRPORDD
अवचूरिः
www.jainelibrary.org