________________
श्री भगवती सूत्र
Jain Education
जहा तत्थण्णत् य, सच्चि य ओगाहणा भवे खेसे । तम्हा खेत्तद्धाओऽ - वगाहणद्धा असंखगुणा ॥५॥ संकोयविकोण व उवरमिआएऽवगाहणाए वि । तत्तियमेत्ताणं चिय, चिरंपि दव्वाणवत्थाणं ॥ ६ ॥ १ संघायमेयओ वा दव्वो, - वरमे पुण न संखित्ते । नियमा तद्दव्वोगाहणाए, नासो न संदेहो ॥७॥ ओगाहणद्धा दव्वे, संकोयविकोयओ य अवबद्धा । न उ दव्यं संकोयण - विकोयमितेण संबद्धं ||८|| जम्हा तस्थsoणत्थ वदव्वं ओगाहणाए तं चैव । दव्वद्धा संखगुणा, तम्हा ओगाहणाओ ॥ ९ संघायमेयओ वा दव्वो, वरमे वि पजवा संति । तं कसिंणगुणविरामे, पुण न दव्वं न ओगाहो ॥१०॥ संघ मेधावी निच्चमेव दव्वद्धा । न उ गुणकालो संघाय, - मेयमेतद्धसंबद्धो ॥११॥ Get desire य, दव्वे खेत्तावगाहणासु च । ते चैव पजवा संति, तो तदद्धा असंखगुणा ॥ १२ ॥ आह अणेगतोऽयं, दब्बोवरमे गुणाणऽवत्थाणं । गुणविपरिणामंमि य, दव्वविसेसो यऽनेगंतो ॥ १३ ॥ विपरिणयम्मि दवे, कम्मि गुणपरिणई भवे जुगवं । कम्मिवि पुण तदवत्थे, होइ पुण गुणा परिणामी ॥ १४ ॥ भइ सच्च किं पुण, गुणबाहुला न सव्वगुणनासो । दव्त्रस्स तदणत्तेऽवि, बहुतराणं गुणाण ट्टिई ||१५|| ‘पंचिंदियतिरिक्खजोणियाण' मित्यादि, उज्झरं प्रपातं उदकस्य, निर्झरं निर्झरं - स्यन्दनम् 'चिल्लल' चिक्खल मिश्रम् [उदकम्] ‘पल्लल' त्ति प्रह्लादनशीलम्, 'चरिका' - गृहप्राकारान्तरे हस्त्यादिप्रचारो गोपुरद्वारे अथवा द्वारं - खडका टी० - १ ५० ओगाइणाववद्धा अकि अक्कियाववद्धायणसुओगाहणा कालो । २ पु० संघायभेयमेतद्ध । ३-पु० निस्तीरं । ४. पु० गुपुर देवकुलिका चतुर्दिगागतरध्या हेतुज्ञानद्वारे ।
For Private & Personal Use Only
अवचूरिः
॥ ६१॥
www.jainelibrary.org