SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥६०॥ 1diofoton Jain Education International न मध्यं विषमप्रदेशोनार्द्ध समध्यः । 'परमाणुपोगले णं भंते' इत्यादि देशेन देशं न स्पृशति अदेशत्वात् परमणोः अप्रदेशत्वात् । सर्वेण सर्वं स्पृशति ( देशत्वात् परमाणोः ) प्रदीपप्रभेव परमाणुः द्विप्रदेशिकस्कन्धं परमाणुः स्पृशन् सर्वेण देशं (?) सर्वेण वा सर्व स्पृशति । सेय सएजः सकम्पः । 'परमाणुपोग्मलस्स अंतरं' परमाणोरपगते परमाणुत्वे पुनः परमाणुत्वे भावो यस्तदन्तरम् | 'एयस्स णं भंते ! दव्वाणाउयस्स ओगाहणाणाउयस्स' अल्पबहुत्वचिन्तायां ( प्रतायां ) प्रगीयते, द्रव्यतः स्थानं यत्तद् द्रव्यस्थानायुः, एवं क्षेत्रायुः चतुः प्रदेशतया यावत् तत्र क्षेत्रेऽवतिष्ठते तावत्क्षेत्रायुः । यावच्चतुःप्रदेश एव तत्क्षेत्रसमीपभ्रान्त्या भ्रमति तदवगाहनायुः । क्षेत्रस्थानायुः भ्राम्यतस्तु पार्श्वतोऽस्य क्षेत्रस्य । वगाहनायुरपि भावनीयम् अतस्तस्याऽसङ्ख्येयगुणव्यपदेशोऽस्ति तत्स्थापना एवमपि एवं ( वद् ) गुणाधिको वर्णादिः एतद्गाधानुसारेण च द्रव्याद्यायुषोऽल्पबहुत्वव्याख्योपयुज्य कार्या— "खेसोम्गाहणदव्वे, मावट्टाणाउ अध्यबहुयत्ते । थोवा असंखगुणिआ, तिन्नि य सेसा कहं या १ ॥ १ ॥ खेतमुत्तत्ताओ, तेण समं पच्चयाभावा । तो पोग्गलाणं थोवो, खेतावद्वाणकालो उ ||२|| अण्णखेत गयस्सवि, तं चिय माणं चिरंपि संभव । ओगाहणनासे पुण, खेत्तणं फुडं होइ ||३|| ओगाहणाववद्धा, खेवद्धा अक्कियाववद्वाय । न उ ओग्गाहणकालो, खेत्तद्धामेत्तसम्बन्धी ॥४॥ टी. १ पु० ओगाइणावबद्धा अक्कि अक्कियावबद्धायणम् ओगाहणाकालो । For Private & Personal Use Only अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy