SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्री भगवती अबचूरिः सूत्र ॥ अथ पंचमशते षष्ठोद्देशः ॥ "गाहावतिस्स णं भंते" इत्यादि "मिच्छादसणवत्तिया सिय" यस्मात् कदाचित् सम्यग्दृष्टिहपतिर्भवति । "से अभिसमण्णागते" "त" कारिते यदुक्तम् सातिजेजा संचकारेज, अणवणीते अणनर्पिते च ते उपनीते अप्पिते मल्ये यावत तस्य तद्भाण्डं नोपनीय तावत् विक्रयिकस्य ग्रहीतु क्रिया महती, इषुः पतन् पुरुषः क्षेप्ता चिन्त्यते, एवं धनुरादिपु अविरतप्रत्ययो[बंधः] एवं तु धनुरादयो यैनिवर्तिता जीवैस्तेषां बन्धः। आधाय कर्मानवद्यम् , नात्र दोषः, यदि पुरस्करोति मया भोक्तव्यमेव को मे दोषः । “जे णं भंते ! परं असम्भूतेणेत्यादि" "तहप्पकारा चेव कम्मा कन्जंति ।" पुनरप्यसौ यत्रोत्पद्यते तत्र तद्विधैरेव ह्याख्यायते इति । ॥ इति पंचमशते षष्ठोद्देशः समाप्तः ॥ ॥ अथ पंचमशते सप्तमोद्देशः ॥ "परमाणुपोग्गले णं भंते " इत्यादि एजते, विविधमेजते व्येजते, द्विप्रदेशो देश एजते, परमाणुरेक इत्यर्थः । "परमाणुपोग्गले णं भंते ? उदयावत्तं चेत्यादि' पर्यापन्नो-विनष्टः विनश्यद्वाऽसङ्ख्येयप्रदेशो यदि समस्ततोर्ध्वमस्ति ॥५९॥ Jan Education Intema For Private Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy