________________
अवचूरिः
श्री भगवती
सूत्र
"जीवे णे भते ! हसमाणे" इत्यादि एक[स्व] प्रश्ने सत्तविहबंधए वा अदुविहबंधए वा, बहुत्वप्रश्ने सत्तविहबंधगा | वा अट्ठविहवंधगा वा, नेरइयाणं पुन्या सव्वे वि ताव होज, सत्तविहबंधगा, अहवा सत्तविहबंधगा अट्ठबंधए य, अहवा। सत्तविहबंधगा अट्टविहबंधगा, यस्मान्न सर्वदायुर्वध्यते स्थित्यन्ते बन्धस्तस्मात् बहवः सप्तविह बन्धबन्धकाश्च आयुषो बन्धकाले लभ्यन्ते, यदा पुनर्वहव एव लभ्यन्ते आयुषो बन्धकास्तदा तृतीयः । गर्भस्तु सजीवपुद्गलपिण्डिका, योनिःजीवोत्पत्तिस्थानम् । कक्षायां रजोहरणं प्रतिग्रहणकं च कृत्वा अनौका नौकेऽतिव्याहरतु अति-प्रकर्षेण मनो धारयेत् , । मनसः प्रयोगं कृतवानिति । यथा देवो जानाति मनसा व्याहृतम् आदानमिन्द्रियम् , वीर्य-शक्तिः, सहयोगि तद्र्व्यं | तस्य च लोगकरणतयेति। ॥ इति पञ्चमशते चतुर्थोद्देशः ॥
॥ अथ पञ्चमशते पंचमोद्देशः ॥ "एवंभूतं वेयर्ण वेदेति" यथाभूतं यथाबद्धमिति यावत् । 'अणेवंभूतंपि' यथा-बद्धमसौ न तत्तथा वेदयति | सातं वा असातम् । ॥ इति पंचमशते पंचमोद्देशः ॥
टी० १ पु. बन्धबन्धका अथवा सप्तविधबन्धकाच अष्टविधवन्धकाम ।
॥५८॥
Jain Education Internat
For Private & Personel Use Only
www.jainelibrary.org