________________
भी भगवती सूत्र
Jain Education Intern
वर्षासमयः । पुरः पचाद्वायो: पुरस्कृते अनेनतरे (?) भविष्यति । तत् एष्यत्काले । ॥ इति पञ्चमशते प्रथमोद्देशः ॥
॥ अथ पञ्चमशते द्वितीयोद्देशः ॥
सकद्धिका कट्टः ( पु० ) ॥ इति पंचमशते द्वितीयोद्देशः ॥
॥ अथ पंचमशते तृतीयोद्देशः ॥
' से बहूनि ' अन्यभविकेन प्रतिबद्धमेवं सर्वाणि न त्वेकभव एव बहूनि अतीताक्रान्तानि बहूनि । ॥ इति पंचमशते तृतीयोद्देशः ॥
॥ अथ पञ्चमशते चतुर्थोद्देशः ॥
तंतं वीणादि विततं मुकुन्दादि, घनं - लकुटकादि, शुषिरं - वंशादि, 'आउडिजमाणाई' परस्पराभिहन्यमानानि 'आरगयाई' आराद्भागस्थितानि 'निव्बुडे नाणे केवलिस्स' शुद्धज्ञानं केवलिनः ।
टी० १ पु० प्रतिकामेवं ।
For Private & Personal Use Only
अवचूरिः
॥५७॥
www.jainelibrary.org