SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ भी भगवती सूत्र Jain Education Intern वर्षासमयः । पुरः पचाद्वायो: पुरस्कृते अनेनतरे (?) भविष्यति । तत् एष्यत्काले । ॥ इति पञ्चमशते प्रथमोद्देशः ॥ ॥ अथ पञ्चमशते द्वितीयोद्देशः ॥ सकद्धिका कट्टः ( पु० ) ॥ इति पंचमशते द्वितीयोद्देशः ॥ ॥ अथ पंचमशते तृतीयोद्देशः ॥ ' से बहूनि ' अन्यभविकेन प्रतिबद्धमेवं सर्वाणि न त्वेकभव एव बहूनि अतीताक्रान्तानि बहूनि । ॥ इति पंचमशते तृतीयोद्देशः ॥ ॥ अथ पञ्चमशते चतुर्थोद्देशः ॥ तंतं वीणादि विततं मुकुन्दादि, घनं - लकुटकादि, शुषिरं - वंशादि, 'आउडिजमाणाई' परस्पराभिहन्यमानानि 'आरगयाई' आराद्भागस्थितानि 'निव्बुडे नाणे केवलिस्स' शुद्धज्ञानं केवलिनः । टी० १ पु० प्रतिकामेवं । For Private & Personal Use Only अवचूरिः ॥५७॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy