________________
श्री भगवती सूत्र
॥५६॥
Jain Education Internat
राजगृहदर्शनमुच्यते । एवं द्वितीयसूत्रं तृतीयं पश्यामि न ज्ञानसामर्थ्यात् इति एतावान् विपर्यासः । वाणारस्या दर्शनार्थं समुद्धातं कृत्वाऽवधिज्ञानोपयोगं कृत्वा राजगृहस्थानानि रूपाणि पश्यति तथास्थितत्वात् । ॥ इति तृतीयशते षष्ठोद्देशः समाप्तः ॥ ॥ अथ तृतीयशते सप्तमोद्देशः ॥ नया विद्युत्सहसा तत् 'कपिहसितं ' यथाऽपत्यादेवा पुत्रस्थानीयाः । ॥ इति तृतीयशते सप्तमोद्देशः ॥ || परिसमाप्तं तृतीयशतम् ॥
( चतुर्थशते न किञ्चिन्लेखनीयम् )
* अथ पञ्चमशतकमुच्यते
अथ पञ्चमशते प्रथमोद्देशः
'जंबुद्दीवे णं भंते ! दीवे सूरिया उदोणयाहणमुग्गच्छति' क्षेत्रदिशमधिकृत्योच्यते - उत्तरदक्षिणयोस्तुल्यो
टी० अष्टमनवमदशमोद्देशाः चूर्ष्या न सन्ति ।
For Private & Personal Use Only
अवचूरिः
www.jainelibrary.org