SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥५६॥ Jain Education Internat राजगृहदर्शनमुच्यते । एवं द्वितीयसूत्रं तृतीयं पश्यामि न ज्ञानसामर्थ्यात् इति एतावान् विपर्यासः । वाणारस्या दर्शनार्थं समुद्धातं कृत्वाऽवधिज्ञानोपयोगं कृत्वा राजगृहस्थानानि रूपाणि पश्यति तथास्थितत्वात् । ॥ इति तृतीयशते षष्ठोद्देशः समाप्तः ॥ ॥ अथ तृतीयशते सप्तमोद्देशः ॥ नया विद्युत्सहसा तत् 'कपिहसितं ' यथाऽपत्यादेवा पुत्रस्थानीयाः । ॥ इति तृतीयशते सप्तमोद्देशः ॥ || परिसमाप्तं तृतीयशतम् ॥ ( चतुर्थशते न किञ्चिन्लेखनीयम् ) * अथ पञ्चमशतकमुच्यते अथ पञ्चमशते प्रथमोद्देशः 'जंबुद्दीवे णं भंते ! दीवे सूरिया उदोणयाहणमुग्गच्छति' क्षेत्रदिशमधिकृत्योच्यते - उत्तरदक्षिणयोस्तुल्यो टी० अष्टमनवमदशमोद्देशाः चूर्ष्या न सन्ति । For Private & Personal Use Only अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy