________________
भी भगवती
अवरित
सूत्र
परिगृह्य मावपरिणामात्मा न म्रियते, यल्लेश्येषु नारकेषूपपद्यत इति एतद्गाथानुसारेण वाच्यम्
"सव्वाहिं लेसाहि, पढमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ, परे भवे अस्थि जीवस्स ॥१॥ सव्वाहि लेसाहि, चरमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ, परे भवे अस्थि जीवस्स ॥२॥ अंतमुहत्तंमि गए, अंतमुहत्तंमि सेसए चेव । लेस्साहिं परिणयाहिं, जीवा वच्चंति परलोयं ॥३॥" मायां मुक्त्वा वमति विरेचनं वा वर्णार्थकं करोति यथा इहैवमनगारो विकुरुते ।
॥ इति तृतीयशतके चतुर्थोद्देशकः समाप्तः ॥
॥ अथ तृतीयशतके पंचमोद्देशः ॥ 'असि चम्मपायं गहाय गच्छेञ्जा' इत्यादि असि चर्मपात्रं स्फुरकः खड्गादि वा गृहीत्वा यायात् ।।
॥ इति तृतीयशतके पञ्चमोद्देशः ॥
॥ अथ तृतीयशते षष्ठाद्देशः ॥ 'मायी' मिथ्यादृष्टिरनगार:-अन्यतीर्थिकः वाणारसी समवहतः राजगृहं पश्यति अन्योपयुक्तो वाणारसीस्थ
॥५५॥
Jan Education in
For Private Personal Use Only
www.jainelibrary.org