SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ भी भगवती अवरित सूत्र परिगृह्य मावपरिणामात्मा न म्रियते, यल्लेश्येषु नारकेषूपपद्यत इति एतद्गाथानुसारेण वाच्यम् "सव्वाहिं लेसाहि, पढमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ, परे भवे अस्थि जीवस्स ॥१॥ सव्वाहि लेसाहि, चरमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ, परे भवे अस्थि जीवस्स ॥२॥ अंतमुहत्तंमि गए, अंतमुहत्तंमि सेसए चेव । लेस्साहिं परिणयाहिं, जीवा वच्चंति परलोयं ॥३॥" मायां मुक्त्वा वमति विरेचनं वा वर्णार्थकं करोति यथा इहैवमनगारो विकुरुते । ॥ इति तृतीयशतके चतुर्थोद्देशकः समाप्तः ॥ ॥ अथ तृतीयशतके पंचमोद्देशः ॥ 'असि चम्मपायं गहाय गच्छेञ्जा' इत्यादि असि चर्मपात्रं स्फुरकः खड्गादि वा गृहीत्वा यायात् ।। ॥ इति तृतीयशतके पञ्चमोद्देशः ॥ ॥ अथ तृतीयशते षष्ठाद्देशः ॥ 'मायी' मिथ्यादृष्टिरनगार:-अन्यतीर्थिकः वाणारसी समवहतः राजगृहं पश्यति अन्योपयुक्तो वाणारसीस्थ ॥५५॥ Jan Education in For Private Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy