SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अवधि श्री भगवती सूत्र . "संकप्पो संरंभो, परितावकरो भवे समारंभो । आरंभो उद्दवओ, सब्बनयाणं विसुद्धाणं ॥१॥" जीवो न एजते शैलेश्याम् , उद्याति-उपरि उदकस्य तिष्ठति, 'अत्तत्ता संवुडस्स'-आत्मनि आत्मना संवृतस्य यावचक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमात्रया-स्तोकयाऽपि मात्रया सूक्ष्मा ईर्यापथिका क्रिया क्रियते किं पुनर्वस्त्रादिग्रहणात् सा पिहिया गुप्तवादीर्यावधिकैव 'सव्वाविय णं पमत्तद्धाकालओ' इत्यादि प्रमत्ताप्रमत्तसंयतयोर्देशोनवर पूर्वकोटी येन कालेन प्रमत्तता वा लब्धा तेनोनेति । ॥ इति तृतीयशतके तृतीयोद्देशः समाप्तः ॥ ॥ अथ तृतीयशतके चतुर्थोद्देशः ॥ "अणगारे णं भंते !" इत्यादि अवधिज्ञानादिऋद्धिप्राप्ताः प्रायेणानगारा भवन्ति, यानरूपेण शिबिकादिना विमानं गच्छति, जाणति ज्ञानेन [उसिओदकं] उसितोदकं गच्छति,उच्छितोचं पताकं गच्छति, पततोदयं गच्छति-पतितपताकं गच्छति । ऊर्ध्वपताकस्थापना-पतितपताकस्थापना-एगतो पडागमेवं गच्छति 'जीवेणं भंते जे भविय' इत्यादि यल्लेश्यानि टी- १ पु. पुस्तके नास्ति । २-पु० परमायुतः परं नास्ति पूर्वकोटी इत्यधिकं वर्तते । ३ पु० नास्ति ४ पु० दुहओ पढागमेवं गच्छति इत्यधिकपाठः । ॥५४॥ Jan Education inte For Private Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy