SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ भी भगवती अवचरिः कालेन अधो गच्छति, तदेव क्षेत्रमूचं स्तोकेन कालेन गच्छति । तेनाभिधीयते-यावत् । क्षेत्रं यावता कालेनोवं गच्छति तावदेव क्षेत्रमधो गच्छति अिसङ्खन (2) गुणेन कालेन । 'तेसिं देवाणं अहुण्णोववण्णाण वा चरिमभवत्थाण वा' अधुनोत्पन्नानां वा प्रच्युतिप्रत्यासन्नानां वा गतिस्तु चरिमस्य (2) स्तात् शीघ्रा, शेषं तथैव भावनीयम् । ॥ इति तृतीयशतके द्वितीयोद्देशश्चरमाख्यः समाप्तः ॥ ॥ अथ तृतीयशते तृतीयोद्देशः ॥ अनुपरतकायक्रिया गृहस्थादयः, साधवः उपरतकायक्रिया अपि दुष्प्रयुक्तकायक्रियाः ते संयोजना क्षरिकादेर्मुष्टचादिकरणम् , निर्वर्तना तु सर्वक्षुरिकादिनिवृत्तिः । अस्मदादीनां प्रमादप्रत्ययाऽपि अन्येषां त्वप्रमत्तत्वेऽपि योगादिप्रत्यया भवत्येव । 'जीवे गं भंते ! सया समिय' इत्यादि 'एयति' 'एज'-कम्पने विविधमनेकप्रकारमेजते व्येजते । चलति-'चल' कम्पने स्थानान्तरं गच्छति, 'फंदई अन्यमवकाशं गत्वा पुनस्तत्रैवावगच्छति । 'घट्टई'-सर्वदिक्षु चिलति] "खुभई क्षोभयति पृथ्वीम्, एवं विशेषव्याख्या सर्वपदानां कार्या, 'आरंभति समारंभति' इत्यादीनां लक्षणम् टी० १ पु० नास्त्ययं शब्दः । । एतचिह्नान्तर्गतः पाठः पु• पुस्तके नास्ति । २ पु० कृत्या । ३ पु. पुस्तके नास्ति । ॥५३॥ Jain Education Intem For Private Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy