________________
श्री भगवती
सूत्र
॥५२॥
Jain Education Internati
CORDIONQOIDEO
॥ अथ तृतीयशतके द्वितीयोद्देशः ॥
अथाऽलघूनि महान्ति वरिष्टानि गृहीत्वा गच्छन्ति कार्य प्रश्नन्ति वैमानिकैः सह कलहं २ कुर्वन्ति प्रहारैस्तेषां च जघन्येनान्तर्मुहूर्त्तम् उत्कृष्टेन षण्मासत्वधिका वेदना भवति । 'दोषि पाए साहद्दु' संहृत्य आसनो कृत्वा 'वग्घारियपाणी'- प्रलम्बितपाणिः मुक्तसङ्ग' + कृत्वा प्राग्भारः अग्रतो मुखं नतम् यथाप्रणिहितं गात्रं यथास्थितांश 'उड वीससाए ओहेणा आभोएत्ति' ऊर्ध्वं विश्रसास्वभावेन यत्नादवलोकयति । हीनभिन्नचातुर्दश्यादयस्तिथयः । घोरं घोराकारं वृहत्वात् शरीरस्य घोरम्, भीमं भीमाकारं विकर लत्वात्, भासुरं भासुररश्मियुक्तं भास्वरत्वाच्च, भयानक - अनीकमेव भयं यस्य, अनीकं स्फुलिङ्गादि तदनीकं दृट्रैव भयमुत्पद्यते, गम्भीरं - विकीर्णत्वात् अवयवा - नाम् । 'उत्तासणयं' त्रसी उद्वेगे स्मर्यमाणमभ्युत्त्रासं जनयति । 'उच्छोलेति' - ( अग्रतोमुखां चपेटां देति) अग्गतोमुहं चवेडं दलयति 'पथोलेति पत्थतोमुहं चवेडं देति 'पिहाति' स्पृहयति, तस्सेव' 'सालबहत्थामरणे' - अधोऽवलम्बमानानि, सव्वथोवे सक्क्स्स उड्ढलोयकंडए" असंखेज्जगुणे एकसमतिककंडकं यावत् क्षेत्रं यावता कालेन यावता
टी० १ पु० वैनिकैः । २ पु० इदं पदं नास्ति । ३ पु० मुक्तमङ्गं । ४ पु० घभावेन ५ पु० नास्वीदं पदम् । ६ पु० तस्यैव । ७ पु० अहोयकंडए ।
For Private & Personal Use Only
अवचूदि:
www.jainelibrary.org