________________
भी भगवती||
अरपरि
| भोजनादिना कार्यसमूहेन जीवमुपदर्शथतीत्यादि ।
॥ इति द्वितीयशतके दशमोद्देशः ॥ ॥ द्वितीयशतकं परिसमाप्तम् ॥
॥ अथ तृतीयशतकम् ॥ से जहा नामए जुवति जुवाण' इत्यादि । अथ यात्रादिषु युवतिर्युनो हस्ते लग्ना प्रतिबद्धार घना निश्छिद्रा एवमात्मशरीरप्रतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेत् । शक्तिमात्रव्यावर्णनमेतत् , इतरथा तु नैवंविधा सम्प्राप्तिर्भविष्यति येनैतावन्ती विक्रियां कुर्यात् । 'पागावहे पव्वजाए' उच्चा-पूज्यः, नीचः-अपूज्यः प्रमाणाद्वा उच्चनीचत्वम् अनित्यजागरा अनित्यचिन्ता पूर्वसङ्गतिका गृहस्थकत्वे पर्यायसंगतिकाः प्रव्रज्याकाले तर्जयन्त्यङ्गुलीभिस्ताडयन्ति समतला 'पन्चार्जेति' काष्ठादिभिः समचतुरंगेमाणा अन्योऽन्यामनुप्रविशति, अन्याच्चान्यमिति ।
॥ इति तृतीयशतके प्रथमोद्देशः ॥ टी.पुयथा । २ पु० गच्छति बहुलोकप्रचिते देशे, एवं येऽपि विकुर्विता जीवास्तेऽप्येकस्मिन् कत्तेरि प्रतिबद्धाः
यथा चा पकस्य नाभिरेका बहुभिररकै प्रतिबद्धा अर्य पाठोऽधिकः दृश्यते ।
१५१॥
Jan Education Intemar
For Private
Personel Use Only
www.jainelibrary.org