________________
श्री भगवती सूत्र
॥५०॥
Jain Education Internati
संयमः, 'तवो बोदाणफले' उपात्तानां कर्मणां व्यवदानम्, दाप लवने व्युपरमो विनाश इति पर्यायाः पूर्वतप पूर्वसंयमश्च पूर्वो सरागो सरागकृतेन संयमेन तपसा च देवावाप्तिः, कर्मणा पूर्वेण सङ्गेन वा सज्यमानानां कर्मणां विकारः "कार्मिक - विकारात् संगाच्चाह
" पुव्वत संजमा होंति, रागिणो पच्छिमाओ रागस्स । रागो संगो। वृत्तो, संगा कम्मं भवोएणं ॥ १ ॥ " सत्योऽयमर्थः न वयमात्मभाववक्तव्यतया अहंमानितया परमार्थ एव त्वेवंविधः – प्रभुप्रभवस्ते शक्ताः सम्यक्कथयितुम् ' आउज्जिया' आभोगयन्ति जानन्ति, परिसमन्तात् परिभोगयन्ति, श्रवणफला श्रृणोति यत् श्रुतज्ञानम्, ततो विज्ञानम्, एतत्सत्यं अनाश्रवणात् तपः लघुकर्मत्वात् । राजगृहे महावीर : (१) प्रस्रवणोहृदमघाभिधानः तत्पूरादधिकोऽप्कायः उत्कृष्टः स्पन्दते ।
॥ इति द्वितीयशतके पञ्चमोद्देशः ॥ ॥ अथ द्वितीयशतके दशमोद्देशः || ( षष्ठ- सप्तमा- टम- नवमोद्देशाः न सन्ति )
इत्यादि 'आयभावेणं जीवभावं जबदसेतीति' आत्मभावेन उत्थानासनश्यनगमनकर्म ।
पु० पुस्तके न स्व इमे पदे ।
'जीवे णं भंते ! सउद्वाणे'
टी० १ ० सज्जमानानां । २ पु
For Private & Personal Use Only
bbppapp popcod
aiadial
अवचूरिः
www.jainelibrary.org