________________
श्री भगवती
अवचरिः
सूत्र
कृतयोग्यः । ॥ इति द्वितीयशतके प्रथमोद्देशः ॥
॥ अथ द्वितीयशतके पञ्चमोद्देशः ॥
(अत्र द्वितीय-तृतीय-चतुर्थोद्देशाः न सन्ति ) 'अण्णउत्थिया णं मंते ! इत्यादि 'देवन्मएणं अप्पाणेणं(?)' देवत्वे उत्पन्नसमयादात्मानमेव विकृत्यात्मनोपभुङ्क्ते तदा एकजीव एव एकसमयेन वेदद्वयं वेदयते। स्त्रीवेदं पुरुषवेदं च ? । उदकगर्भोऽभ्रादिषु । 'कायभवत्थे णं भंते ! ail इति काये द्वादशवर्षाणि स्थित्वा पुनमृत्वा तस्मिन्नेवात्मशरीरे उत्पद्यते इति द्वादशवर्षस्थितिकः एतानि चतुर्विंशतिः | केचिदाहुः
"द्वादशवर्षाणि स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीरे उत्पद्यते द्वादशवर्षस्थितिरिति । 'एगजीवे गं भेते !' इत्यादि तिर्यगादिबहूनां बीजं द्वादशमुहूर्त भवति, ततश्च शतपृथक्त्वस्यापि बीजं गवादीनां यथा गौरेव अनेकगोवृषैः समागता तस्मिन् वीजसमुदाये योन्यां प्रविष्टे एक उत्पद्यते जीवः, स च जीवः तेषां सर्वेषामेव पुत्रः । मत्स्यादीनामेकसंयोगे शतसहस्रपृथक्त्वम् । मनुष्ययोनावुत्पन्ना विनश्यन्ति बहवोऽपि । केचित् रुतभृतनाडीकायामअग्निप्रतप्तकरणकोपे सति दाहो मवति, एवं सत्त्वानामपि । 'सत्त्वाश्रयुस्सचित्ता (१) 'संजमे थे भंते (1) किं फलम् ?' अनावफल:
टी० पु. वेदयति । २ पु. मपि ।
॥४९॥
Jain Education Interation
For Private & Personal Use Only
www.jainelibrary.org