SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥४८॥ Poratarata Jain Education International ॥ अथ द्वितीयशतकम् ॥ परस्परस्पृष्टो वायुकायः अपद्रवति 'माईणं भंते! नियट्टे' इत्यादि मृतादि- प्रासुकभोजी, एकभवे सिद्धासिद्धः शेषोऽपि भवो निरुद्धः प्रपञ्चो विस्तरः पुनरपीत्यर्थमेकमर्थं शीघ्र वा इहागच्छति, संसारपारगतः तच्च पारम्परगतः परमपद प्राप्त इत्यर्थः । वैशालिको भगवान् वीरः तस्य श्रावकस्तद्वचनामृतनिरत इत्यर्थः । मगधायां जातो मागधः, आक्षेप :- प्रश्नभिन्नचित्तो द्वैधीभावमुपगतः, कलुषचित्तो न एतदेवमिति, अशक्तिकत्वात्, ‘कंचनी’–रुद्राक्षकृता 'करोटी'- मृद्भाजनम्, 'छन्नालय' त्रिकाष्टिका 'केसरी' - चीवरखण्डम्, गौतम ! इति आमन्त्रणम्, 'वीयट्टभोई' – व्यावृत्ते सूर्ये भुङ्क्ते दिने दिने भुङ्क्ते इति यावत् । द्रव्यतः - एको जीवः सान्तः शरीरमात्र इति यावत् । शोभने श्रामण्ये रतः । 'जीवं जीवे णंति' जीवितमात्रेण जीवति न शरीरबलेन । 'कढाह' टी० + शरीरामया गुरुलघुपर्यायाः बुभुक्षापरिगतो वलन् म्रियते, वलयमरणेण वस- इन्द्रियवशगतस्य यन्मरणम्, अन्तः शल्यं द्रव्यभावव्याख्येयं तद्भवः तस्माद्भवात् मनुष्यो मृत्वा पुनरपि मनुष्य एवोत्पत्तेः खङ्गादिशत्रेण पाटनं । 'बिहाससं ' उल्लम्वनमरणम्, क्लेवरान्तः प्रविष्टो गृद्धेश्वापयति यदात्मानं तद्गृधबद्धं निर्धारणीयः प्रतिश्रये यो म्रियते, अनिरtrison विष्ठति त्यागवान् धन्यः लब्धसंयमवान्, 'अबहिल्लेखो' – निरुद्ध बहिर्लेश्य:- निरुद्धबहिः प्रचारः-निरुद्धेन्द्रियवृत्तिरित्यर्थः इन्द्रियमनोवृत्तयः अत्मिकोष्ठोपगताः अन्तर्गता इति यावत् । इत्येषः पाठाऽधिकः पु० पुस्तके दृश्यते । For Private & Personal Use Only Coddddddddd06505000000 अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy