________________
भी भगवती
यस्याऽस्ति इति बालकः स च जीवः जीवश्च शाश्वतः बालियत्तं कर्म उत्पद्यतेऽपगच्छति वेत्यशाश्वतम् , पण्डितो | जीवः पण्डितत्वं चारित्रमिति । ॥ प्रथमशतके नवमोद्देशः समाप्तः ॥
अवचूरिः
सूत्र
॥ अथ प्रथमशतके दशमोद्देशः ।। "परतित्थियवत्तव्वय, पढमसते दसयम्मि उद्देसे । विभंगीणादेसा, अमेया(?) वा वि सा सव्वा ॥१॥ सन्भूयमसन्भूय, भंगा चत्तारि होति विन्भंगे । उम्मत्तवायसरिसं, तो अण्णाणं ति णिद्दिढ ॥२॥"
पश्च परमाणवः एकीभूता दुःखमुत्पादयन्ति । यावन्नोच्यते तावद्भाषाऽभिधीयमाना अभाषा अभिहिता, यावभाषासमयोऽतिक्रान्तो भवति तदा भाषा एव, क्रिया यावन्न क्रियते तावद्। दुःखमिति गम्यते२, प्रारब्धायां न विद्यते दुःखंकृतेऽपि, कर्माणि दुःखमिति मन्यते, अक्रियमाणा क्रिया दुःखा अनभ्यस्तत्वात , सर्वमेतद्विपरीतमेवं द्रष्टव्यमिति ।
॥ प्रथमशतके दशमोद्देशः ॥
॥ प्रथमशतकं परिसमाप्तम् ॥ टी १. पु०न क्रियते । २. पुन मन्यते ।
..॥४७॥
Jan Education Intem
For Private Personel Use Only
www.jainelibrary.org