SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ भी भगवती यस्याऽस्ति इति बालकः स च जीवः जीवश्च शाश्वतः बालियत्तं कर्म उत्पद्यतेऽपगच्छति वेत्यशाश्वतम् , पण्डितो | जीवः पण्डितत्वं चारित्रमिति । ॥ प्रथमशतके नवमोद्देशः समाप्तः ॥ अवचूरिः सूत्र ॥ अथ प्रथमशतके दशमोद्देशः ।। "परतित्थियवत्तव्वय, पढमसते दसयम्मि उद्देसे । विभंगीणादेसा, अमेया(?) वा वि सा सव्वा ॥१॥ सन्भूयमसन्भूय, भंगा चत्तारि होति विन्भंगे । उम्मत्तवायसरिसं, तो अण्णाणं ति णिद्दिढ ॥२॥" पश्च परमाणवः एकीभूता दुःखमुत्पादयन्ति । यावन्नोच्यते तावद्भाषाऽभिधीयमाना अभाषा अभिहिता, यावभाषासमयोऽतिक्रान्तो भवति तदा भाषा एव, क्रिया यावन्न क्रियते तावद्। दुःखमिति गम्यते२, प्रारब्धायां न विद्यते दुःखंकृतेऽपि, कर्माणि दुःखमिति मन्यते, अक्रियमाणा क्रिया दुःखा अनभ्यस्तत्वात , सर्वमेतद्विपरीतमेवं द्रष्टव्यमिति । ॥ प्रथमशतके दशमोद्देशः ॥ ॥ प्रथमशतकं परिसमाप्तम् ॥ टी १. पु०न क्रियते । २. पुन मन्यते । ..॥४७॥ Jan Education Intem For Private Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy