SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥४६॥ Jain Education Intern अगुरुलहू चउफासो, अरुवि दव्वाय होंति नायव्वा । सेसा उ अडफासा, १ गुरुलहुआ णिच्छयणयस्स ||२||" गुरुलघुद्रव्यं रूपि, इतरदरूपि रूपि च तथा च निदर्शन। नि-गुरु-लष्टः, लघुघु मः, तिर्यक्पाती गुरुलघुर्वायुः, अगुरुलघु–आकाशम्, पुद्गलाः बादरपरिणताः गुरुलघत्रः, सूक्ष्नपरिणताः अगुरुलघवः समयादिकालः । द्रव्यवृत्ति पुद्गलास्तिकायवत् । द्रव्यलेश्यां प्रतीत्य वर्णादयो गुरुलाघवः । भावलेश्यां‍ प्रतीत्य गुरुलघवः तीतद्भाकालेऽप्यूयमिति । ‘अण्णउत्थियाणं इहभवियाज्यमित्यादि' इह भवायुर्यदा वेदयते तदा जीवः परभवे आयुर्वघ्नाति, इहाऽऽयुरुपभोगे परभवायुष्करोति इति तदेवं यस्माज्जातमात्र एवासौ 'दहभवियाजयं पद्धिसंवेति' तदैव तेनायुः परभवयोग्यं बद्धं इति कृत्वा तस्य दानदमाध्ययनादीनां वैयथ्यं प्राप्नोति तस्मात् । जं समयं इहभवियाजयं णो तं समयं परभवियाजयं, जं समयं परभवियायं णो तं समयं भवियाज्यं' आत्मनः सामायिक आत्मैव वा सामायिकस्यार्थः, तथा - 'जस्स सामाइयो अप्पा' इत्यादि 'आदाणेति उस्सगस्स अट्ठो' आत्तं यदात्मना कर्म तत्क्षपणार्थं व्युत्सर्गः, यद्येवं तत्किमर्थं - 'निंदामि गरिहामि इति करेमि भंते सामाइयं जाव वोसिरामि' कोहे माणे माया लोमै अवहट्टू' परित्यज्य किमर्थं गर्हध्ये काला० सा० संयमार्थः एवमात्मा संयमे उपचितः प्रक्षिप्तो भवति । 'से पूर्ण भंते ! संद्वियस्स १ य तणुयक्स य' इत्यादि तनु- दरिद्रः अथिरं - कर्म्म, थिरो जीवः अतः न स्थिरं प्रलुठति, बालभावो १ पु० अट्ठ । २ पु० पुस्तके नास्ति । ३ भावः इत्यधिकः । ४ पु० उपभोगेन । टा० १. पु० सिद्धिस्व । For Private & Personal Use Only Food Dona अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy