________________
श्रो भगवती
पर्वतसमुदायः, वनम्-एकजातीयवृक्षसमुदायः, वनविदुर्ग-नानाविधवृक्षसमुदायः, मृगवृत्तिर्नाम-मृगैर्जीवति लुब्धकादिबद्धस्य सतः परितापः, पातितस्य प्राणातिपातः, ओसवणं उस्सीकरणं उच्छ्यणं पुना-उस्सवणं उत्रसीकरणं वा, निसृष्टः लग्नो न लग्न इति यावत मृगपुरुषयोः किमसौ शिरश्छेत्ता ? योन पृच्छयते-किं मृगवैरेण उत पुरुषवरेण क्रियमाणं कृतमिति चोक्तम् , निर्वय॑मानं निर्वर्तितम् , अतः षण्णां मासानां म्रियते सत्त्वस्य भवति प्राणातिपातः परतोऽप्राणातिपातः इति शक्त्या हन्यात् स्वहस्तेन वा विगृह्य कस्यचित् शिरश्छिन्द्याव , पञ्चक्रिया स्पर्शस्य केनचिच्चासत्रवध एवं क्रियते, तत्क्षणमेव मार्यते उत्पत्तिकाले अवीर्याः-प्रयोजनासमर्थाः । लब्धिस्तु विद्यते करणं क्रिया तदभावः । ॥ प्रथमशतके अष्टमोद्देशः समाः ||
॥ अथ प्रथमशतके नवमोद्देशः ॥ 'कहनं भंते ! जीवा +गुरुयतं हव्वमागच्छति'x—गौरवमधस्ताद्गमनं कर्मभिः, हव्यं शीघ्रं, गच्छंति-लघुत्वंऊर्ध्वयायित्वं कर्मभिरेवाऽकर्मकस्य वा कर्मभिराकुलीकुर्वन्ति-प्रचुरीकुर्वन्तीत्यर्थः । परित्तीकुर्वन्ति स्तोकमिति यावत् । "णिच्छययो सव्वगुरु, सब्बलहुं वा ण विज्जते दव्वं । ववहारओ उ जुज्जइ, बायरबन्धेसु णऽण्णेसु ॥१॥
[वृहस्कल्पभाष्ये ६५) टी० + पु० गुरुयत्तम् । x एतच्चिहितः पाठः पु. संझके नास्ति ।
॥४५॥
www.jainelibrary.org
Jain Education Inte
For Private Personal Use Only
og