SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥४४॥ Jain Education Internat स्पृष्टवती एवं पुत्रप्रतिबद्धा मातृकं स्पृष्टा तया, चिनोति शरीरं पित्रावयवनिष्पन्नानि - अस्थीनि, तन्मध्ये अस्थिमज्जामेदपिष्किषादिशेषमस्तुलिङ्गं मातृपितृसत्कं पुद्गलपरिणामः पुनः पुनर्ध्वस्यत एवान्ते सर्वथाऽपैति स संज्ञिपंचेन्द्रियः, शेषः गर्भस्थः अन्तर्मुहूर्त्तमात्रेण गर्भे एव पर्याप्तीभूतः आम्रकुब्जः वक्रफलकवत् वर्णवर्धकानि श्लाघायशोवर्धकानीति । ॥ इति प्रथमशतके सप्तमोद्देशः ॥ ॥ प्रथमशतके अष्टमोदेशः ॥ 'एतबाले णं भते !' सूत्र - एकान्तवालो मिध्यादृष्टिरविरतो वा एकान्तपण्डितः सम्यक्त्वसप्तके क्षपिते न बघ्नात्यायुः परतः आरायः साधुः स बध्नाति तस्मात्सा बध्नाति स्यान्न । 'पुरिसे णं भंते! कच्छसि वा' इत्यादि कच्छः कर्कश्वरवत, हृदः परिमण्डलाकारो बहुजलनिचयः, उदकं तु सामान्येन, 'दवियं' - द्रव्यसमुदायः तृणसस्यादि वृत्ताकाराः नद्याद्युदककुटिलगतिर्विलयम्, 'तूनं' - अन्धतमसंवनमेकजातीयवृक्षसमुदायः वनविदुर्गं नानावृक्षसमूहः 'गहणं'वृक्षवल्लीवितानवीरुत्समुदायः, 'गहन विदुग्गं' – पर्वते कदेशावस्थितष्वृक्षवल्या दिसमुदायः, पर्वतशब्देनैकपर्वतः पर्वतविदुर्ग १ पुना० काकरिश्वरवत् । पु० २. शस्यादि । For Private & Personal Use Only अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy