________________
श्री भगवती
सूत्र
॥४४॥
Jain Education Internat
स्पृष्टवती एवं पुत्रप्रतिबद्धा मातृकं स्पृष्टा तया, चिनोति शरीरं पित्रावयवनिष्पन्नानि - अस्थीनि, तन्मध्ये अस्थिमज्जामेदपिष्किषादिशेषमस्तुलिङ्गं मातृपितृसत्कं पुद्गलपरिणामः पुनः पुनर्ध्वस्यत एवान्ते सर्वथाऽपैति स संज्ञिपंचेन्द्रियः, शेषः गर्भस्थः अन्तर्मुहूर्त्तमात्रेण गर्भे एव पर्याप्तीभूतः आम्रकुब्जः वक्रफलकवत् वर्णवर्धकानि श्लाघायशोवर्धकानीति । ॥ इति प्रथमशतके सप्तमोद्देशः ॥
॥ प्रथमशतके अष्टमोदेशः ॥
'एतबाले णं भते !' सूत्र - एकान्तवालो मिध्यादृष्टिरविरतो वा एकान्तपण्डितः सम्यक्त्वसप्तके क्षपिते न बघ्नात्यायुः परतः आरायः साधुः स बध्नाति तस्मात्सा बध्नाति स्यान्न । 'पुरिसे णं भंते! कच्छसि वा' इत्यादि कच्छः कर्कश्वरवत, हृदः परिमण्डलाकारो बहुजलनिचयः, उदकं तु सामान्येन, 'दवियं' - द्रव्यसमुदायः तृणसस्यादि वृत्ताकाराः नद्याद्युदककुटिलगतिर्विलयम्, 'तूनं' - अन्धतमसंवनमेकजातीयवृक्षसमुदायः वनविदुर्गं नानावृक्षसमूहः 'गहणं'वृक्षवल्लीवितानवीरुत्समुदायः, 'गहन विदुग्गं' – पर्वते कदेशावस्थितष्वृक्षवल्या दिसमुदायः, पर्वतशब्देनैकपर्वतः पर्वतविदुर्ग
१ पुना० काकरिश्वरवत् । पु० २. शस्यादि ।
For Private & Personal Use Only
अवचूरिः
www.jainelibrary.org