SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ भी भगवती सूत्र Jain Education Inter ॥ अथ सप्तमोद्देशः ॥ "नेरहया णं भंते ! नेरहए" सूत्रं - किमत्रावस्थित एव जीवाः एक देशमपनीय तत्र देशेनोत्पद्यते, यत्रोत्पत्तव्यम् । अथवा देशेन यत्रोत्पत्तव्यं तत्र सर्वत्रोत्पद्यन्ते, सर्वेण वा शरीरेण तत्र देशेनोत्पद्यते, सर्वेण वा शरीरेण इलिकागती देशेनोत्पद्यते कन्दुकगतौ वा । सर्वेण सर्वत्रोत्पद्यते, विमुच्यैव पूर्वस्थानम् । आहारकसूत्रे अपूपवत् सर्वेण वा देश सर्वेण वा सर्वमाहारयन्ति । 'जीवे णं भंते !' कश्चिद् विग्रहागतिर्भवति । विग्रहः – कुटिलं - विश्रेणिरिति पर्यायाः । अविग्रहः ऋजु अकुटिलं कश्चिदविग्रहगतिर्भवति । 'ते ण सिय विग्गहगतीत्यादि' भाव्यम् । एकेन्द्रियवर्जितजीवाः सर्वे लोकनाडीप्रविष्टाः प्रायसः तेषामविग्रहा गतिः कथंचिद्भवति । तत एarsaat a तस्माद्भङ्गत्रयम्, एकेन्द्रियाः पुनर्वहिरप्युत्पद्यन्ते तस्मात्तेषां विग्रहो गतिः । 'देवे णं भंते! अविडक्कंतियं च यमित्यादि - अव्युत्क्रान्तकाले - च्यवनसमये, अव्युत्क्रान्तिपूर्वस्थानात् पश्यत्युत्पत्तिमात्मनोऽमुस्मिन् स्थानेऽहमुत्पत्स्ये, दृष्ट्वा च कथंचित्कालं नृनिमित्तमहमेतदाहरिष्यामीति, अतो महत्या सद्वृत्या परिगतमनसोऽसौ नाहारमाहारयति । अथ पुनराहारयते आहियमाणः आहृतः स्यात्, प्रहीणायुर्यत्रोत्पद्यते, तद्भवायुर्वेदयति । आमं गौतम ! आहत्य कदाचिदाहारयति मातृजीवस्य या रसहरणी नाडि: पुत्रजीवस्य च या, सा पुत्रजीवप्रतिबद्धा पुत्रजीवं For Private & Personal Use Only अवचूरिः ॥४३॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy