SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अवचूरिः श्रीभगवती सूत्र मनुष्याणामप्यल्पत्वादेव यत्र सप्तविंशतिस्तत्राभङ्गकम् 'णवर-दोहवि पच्छिमेसु आलाबएसु अभंगक, केवलणाणोवयोगे केवलि मुत्त लेसाए य' जघन्यस्थितिः । जघन्यस्थितिकः यो मनुष्यः आहारकशरीरे च वत्तेते, । सोऽम्पस्तेनाल्पत्वादशीतिः सम्यग्मिथ्यात्वे चेति । शेषेषु अशीतिभंगकसंभवाभाव इति । ॥ प्रथमशतके पञ्चमोद्देशः समाप्तः ।। ॥ अथ षष्ठोद्देशकः ॥ "से गुणं भंते ! सव्वंति सव्यावति''इत्यादि-सर्वतः सर्वात्मना सर्वापत्तिः सर्वदिक्षु यत् क्षेत्रं तत्सर्वं व्याप्याऽवभामते-ईपलक्ष्यते तदवभासनमाहुः । उद्योतयति भृशं यत्र पिपीलिकादि दृश्यते तत्तापयतीन्युच्यते, अतितापयुक्तः प्रकाशयतीत्युच्यते, उदकान्तः तत्तपतेऽतिस्पृशति, पोतो नौ तस्यान्तः पोतान्तः, छिद्रं तस्यान्तं वस्त्रस्य दृष्यान्तं स्पृशति, छायान्तः आतपान्तम् । पूर्वपश्चादित्येवं प्रविभागो यत्र नास्ति, तदनानुपूर्वीशब्दनोच्यते । उपरि सितं बध्नाति-वनं वध्नाति, 'पिञ्' बन्धने, 'पुण्णो पुणयमाणा' पूर्णा भृताः पूर्वप्रमाणास्तेन प्रमाणेन 'बोलट्टमाणाए' एवं भृता येनान्यत्पानीयं छमन्ते, 'वोसट्टमाणी' भृता सती यत्र नैव निमज्जति, समभरघटवत् या आधस्त्योदकंन सह तिष्ठति । ॥ इति प्रथमशतके षष्ठोद्देशः ॥ ololololololololololololololololololo Colo Co ॥४२॥ Jain Educalan Interatia For Private & Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy