________________
श्री भगवती
अवरिः
सप्रदेशः । कालतः स परमाणुरेकसमयस्थितिद्वादिसमयस्थितिर्वा भवेत् । भावतः परमाणुः स्कन्धो वा एकगुणकालकः द्वयादिगुणकालको मवेत् तस्मात्स्यात्सप्रदेशः स्यादप्रदेशो वा । यः पुनरेकसमयस्थितिकः सोऽप्रदेशः कालतः द्रव्यतः स स्यात् । क्षेत्रतः-योऽसौ एकसमयस्थितिकः स एकप्रदेशावगाढो भवेत् द्वथादिषु वा न यस्मात् क्षेत्रतः स्यात् । भावतः योऽसौ एकसमयस्थितिकः स एकगुणकालको द्वयादिर्वा भवेत् तस्माद्भावतः स्यात् । य: पुनर्भावतः एकगुणकालको द्रव्यतः स परमाणुप्रदेशः द्विप्रदेशिकादिर्वा सप्रदेशः, क्षेत्रत एकप्रदेशावगाढ़ द्वयादिप्रदेशेषु वा, कालत एकसमयस्थितिको द्वयादिर्वा, तस्मात् सर्वत्र स्याद्वादः । एवमुपयुज्य द्विप्रदेशिकादयोऽपि वाच्याः । 'एएसिं णं भंते ! पोग्गलाणं दवाओ से णं खेत्तादेसेण इत्यादि ।
एकगुणकालकादयः स्तोकाः, एकसमयस्थितिकाः असङ्ख्येयगुणाः, ततः परमाणवोऽसङ्ख्येयगुणाः, ततः क्षेत्रत एव द्विप्रदेशादयोऽसंख्येयगुणाः, ततः स्कन्धा विशेषातिरिक्ताः, द्विसमयस्थितिकास्ततोऽतिरिक्ताः, द्विगुणकालकादयस्ततोऽतिरिक्ताः, असंख्येयाः । सूत्रोक्तस्याल्पबहुत्वभावनार्थ गाथाप्रपञ्चः
वोच्छं अप्पाबहुयं, दव्वे खेत्तद्धभावओ वावि । अपएससप्पएसाण, पोग्गलाणं समासेणं ॥१॥ दवेण? परमाणू, खेत्तेणेगप्पएसओगाढा । कालेणेगसमझ्या,२ अपएसा पोग्गला होति ॥२॥ टी०-१ पु०णं । २-पु० समतिया ।
॥६३॥
Jain Education Intematon
For Private 3. Personal Use Only