________________
श्री भगवती सूत्र
||६४||
Jain Education International
I
भावेणं अपएस, एगगुणा जे हवंति वण्णाई । ते च्चिय थोवा जं गुण, बाहल्लं पायसो दव्वे ॥ ३ ॥ एचो कालासेण, सप्पएसा भवे असंखगुणा । किं कारणं पुण भावे, भण्णति परिणामवाहन्ना ||४|| भावेण ३ अपएसा, जे ते काले हुंति दुविहा वि । दुगुणादओ वि एवं भावेणं जावऽणंतगुणा ॥५॥ काला पसयाणं, एवं एक्केक्कओ हवती रासी । एक्केक्कगुणड्डाणम्मि, एगगुणकालताती ॥६॥ आहाणंतगुणत्तण, - मेवं कालापएसयाणंति । जमणंतगुणट्ठाणेसु, होंति रासी बिहु अनंता ||७|| भण्णइ एगगुणाणवि, अणंतभागंमि जे अनंतगुणा । तेणाऽसंखगुणन्चिय, हवंति णाणंतगुणियत्तं ॥ ८ ॥ एवं ता भावमिणं, पडुच्च कालापएसिया सिद्धा । परमाणुपोग्लाइसु, दव्वेवि हु एस चैव गमो ॥९॥ ३- पु० भावणं पुण एखा । ४
10
भावऽप्प
१०००
सप्प
९९०००
कालप्प
२०००
Do
सप्प
९८०००
दव्यप्प ५०००
खेत्तप्प
सप्प ९५०००
१००००
लक्खो अटुवणा रासी परिकल्पिओ
1110-172500
For Private & Personal Use Only
सप्प
९००००
अवचूरिः
www.jainelibrary.org