________________
श्री भगवती
सूत्र
do0000000000000020000.000
Jain Education International
४ अचरमसमयकृतयुग्मैकेन्द्रियाः कुतः । ५ एवं प्रथम समयकृतयुग्माकृतयुग्माः ।
६
७
८
९ अचरमकृतयुग्म ।
प्रथमाऽप्रथम समय कृतयुग्माकृतयुग्माः । प्रथमचरमसमयकृतयुग्म २ ।
प्रथमाचरमकृतयुग्म २ :
१० चरमाचरमकृतयुग्म २ ॥ प्रथममे केन्द्रिय महायुग्मशतं समाप्तं ॥
११ कृष्णलेश्या शतं द्वितीयं ॥ नीललेश्याशतं तृतीयं । १ कापोतलेश्याशतं चतुर्थ ॥
१२ एवं भवसिद्धिकपदेन चत्वारिशतानि । अभवसिद्धिकपदेन चत्वारि शतानि । द्वादशशतैः पञ्चत्रिंशं शतं समाप्तम् ॥ १ कृतयुग्म २ द्वीन्द्रियाणामेवं प्रथमं शतम् ॥ प्रथमसमयादिकृतयुग्म द्वीन्द्रियाणां द्वादशशतैः षट्त्रिंशं शतम् ॥ कृतयुग्मत्रीन्द्रियाणां सप्तत्रिंशं शतम् ॥ चतुरिन्द्रियाणामष्टत्रिंशं शतम् असंज्ञिपञ्चेन्द्रियाणामे कोनचत्वारिंशं शतम् ॥ संज्ञिपञ्चेन्द्रियाणां शतमेकं । पद्भिर्लेश्याभिः षट् शतानि । भवसिद्धिकशतमेकं । पट्लेश्याभिः ६ अभवसिद्धिकैरप्येवं समएकविंशतिशतैश्चत्वारिंशं शतम् ।
For Private & Personal Use Only
poopite oooooooooooo
बीजकम्
॥२४१ ॥
www.jainelibrary.org