SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ बोजकम श्री भगवती| 1 कति राशियुग्माः। तेषां स्वरूपं / राशियुग्मकृतयुग्मनारकाः कुतः कति वोत्पद्यन्ते / ते किमात्मयशसा / आत्मायशसा बोत्पद्यन्ते ते सक्रियाः सलेश्याः इत्यादि प्रथमोदेशकः // 23 राशियुग्म द्वापरयुत्र्योजा नारकाः / राशियुग्मद्वापरयुग्मनारकाः / 45 राशियुग्मकल्पोज नारकाः / कृष्णलेश्यराशियुग्मकृतयुग्मनारकाः // 67 कृष्णलेश्यन्यौजैः / कृष्णलेश्यद्वापर युग्मैः / 8 कृष्णलेश्यकल्पोजैः / 9 एवं नीललेश्यैश्चत्वारः 12 // कापोतलेश्यरपि चत्वारः ! तेजोलेश्यराशियुग्म कृतयुग्मा नारकाः / असुरकुमाराणां चत्वार उद्देशकाः // पालेश्यश्चत्वारः। शुक्ललेश्यश्चत्वारः / भवसिद्धिकराशियुग्मनारकः / कृष्णलेश्यभवसिद्धिकगशियुग्मकृतयुग्मनारकाः कुतः कतिचोत्पद्यन्ते / एवं नोललेश्यः 4 / पद्मलेश्यः 4 एवं भवसिद्धिकपदेनाष्टाविंशत्युद्देशकाः / / अभवसिद्धिकपदेनाप्यष्टाविंशत्युदेशकाः। एवं सम्यग्दृष्टिपदेनाष्टाविंशतिः // मिथ्यादृष्टिपदेनापि 28 // एवं 196 उद्देशक रेकचत्वारिंशं शतं समाप्तम् // सर्वस्यां भगवत्या 138 शतानि / 1925 उद्दे शकाः / 84 सहस्रं पादानां / / ततो योगविधिः सर्वोपि भगवतीसत्कः / // इति श्री भगवतीत्याख्य पञ्चमाङ्गबीजकं समाप्तम् / / 24 // Jain Education Internation For Private & Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy