SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्री भगवती अवधि द्वाविंशतिश्च सागरोपमानाम्, उक्को-पूर्वकोटी संज्ञिषु द्वाविंशतिः सागरोपमाणि नरकेषु, एवं मवत्रयं नरकेषु, इति त्रिगुणा द्वाविंशतिः षट्षष्टिर्भवति । अन्तमु हतः चतुर्गुणः चत्वारो भवाः संशिषु इति ततः सिद्धिरेवं नेयम् । अन्यत्रापि गतिरागतिश्च कार्या-पृथिवीकायिकानां पृथिवीकाये भवादेशेनाऽष्टौ भवाः, कालादेशेन-छावचरवाससय. सहस्सं ( १७६०००) द्वाविंशतिवर्षसहस्राणि अष्टमवगुणितानि एतावान् भवति कालराशिः । यदा अप्कायिका पृथिवीकायिकेषूपपद्यते तदा गतिरागतिरष्टौ भवाः कालादेशः षोडशोचरवर्षशतसहस्रं चत्वारो भवाः पृथिवीकायिकेषु इति चतुर्गुणा स्थितिः स्वका जाता ८८.००, अकायिकेम्वपि चत्वारो मवा: सप्तवर्षसहस्रस्थितिश्चगुणा: जाता २८... उभावपि एकीकृतौ जातं षोडशोत्तरवर्षशतसहस्र-११६००० । यो पुनर्वनस्पतिकायिकानां पृथिवीकायिकेपपातः तदा भवादेशेनाष्टौ भवाः, कालादेशेन-अष्टाविंशत्युत्तरं शतसहस्रम्चत्वारो मवाः पृथिवीकायिकेषु इति चतुगुणा पृथिवीकायिका स्थितिः ८८०००, वनस्पतिषु चत्वारो मवाः अपश्चिमस्तु वनस्पतिष्वेव तेन चतुर्गुणा वनस्पतिस्थितिः। उभयावपि एकीकृतौ १२८०००। यदा द्वीन्द्रियस्तदा भवादेशेन-अष्टौ मवाः, कालादेशेन-पृथिवीकायिकेषु चस्वारो भवा इति चतुगुणा स्थितिः, द्वीन्द्रियेषु च द्वादशसंवत्सराणि स्थितेश्च चतुर्गुणसहिता ८८००० संवत्सराणि चाष्टचत्वारिंशत् । ॥१६८॥ Join Education Intema llo For Private Personal Use Only
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy