________________
श्री भगवती
अवधि
द्वाविंशतिश्च सागरोपमानाम्, उक्को-पूर्वकोटी संज्ञिषु द्वाविंशतिः सागरोपमाणि नरकेषु, एवं मवत्रयं नरकेषु, इति त्रिगुणा द्वाविंशतिः षट्षष्टिर्भवति । अन्तमु हतः चतुर्गुणः चत्वारो भवाः संशिषु इति ततः सिद्धिरेवं नेयम् । अन्यत्रापि गतिरागतिश्च कार्या-पृथिवीकायिकानां पृथिवीकाये भवादेशेनाऽष्टौ भवाः, कालादेशेन-छावचरवाससय. सहस्सं ( १७६०००) द्वाविंशतिवर्षसहस्राणि अष्टमवगुणितानि एतावान् भवति कालराशिः ।
यदा अप्कायिका पृथिवीकायिकेषूपपद्यते तदा गतिरागतिरष्टौ भवाः कालादेशः षोडशोचरवर्षशतसहस्रं चत्वारो भवाः पृथिवीकायिकेषु इति चतुर्गुणा स्थितिः स्वका जाता ८८.००, अकायिकेम्वपि चत्वारो मवा: सप्तवर्षसहस्रस्थितिश्चगुणा: जाता २८... उभावपि एकीकृतौ जातं षोडशोत्तरवर्षशतसहस्र-११६००० । यो पुनर्वनस्पतिकायिकानां पृथिवीकायिकेपपातः तदा भवादेशेनाष्टौ भवाः, कालादेशेन-अष्टाविंशत्युत्तरं शतसहस्रम्चत्वारो मवाः पृथिवीकायिकेषु इति चतुगुणा पृथिवीकायिका स्थितिः ८८०००, वनस्पतिषु चत्वारो मवाः अपश्चिमस्तु वनस्पतिष्वेव तेन चतुर्गुणा वनस्पतिस्थितिः। उभयावपि एकीकृतौ १२८०००।
यदा द्वीन्द्रियस्तदा भवादेशेन-अष्टौ मवाः, कालादेशेन-पृथिवीकायिकेषु चस्वारो भवा इति चतुगुणा स्थितिः, द्वीन्द्रियेषु च द्वादशसंवत्सराणि स्थितेश्च चतुर्गुणसहिता ८८००० संवत्सराणि चाष्टचत्वारिंशत् ।
॥१६८॥
Join Education Intema llo
For Private Personal Use Only