SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ भी भगवती अवरि पुत्र त्रीन्द्रियाणां भवादेशेन-अष्टौ, कालादेशेन-पृथिवीकायिकेषु चत्वारो भवाः तेन चतुगुणा ८८०००, त्रीन्द्रियेष्वपि चत्वारो भवाः तेषां च स्थितिः एकोनपञ्चाशत रात्रिदिवा तेन चतुगुणानि १९६ जातानि-मिलने अष्टाशीतिश्च वषेसहस्राणि षण्णवत्यधिकशत रात्रिंदिवानि गतिरागतिः कालः, अतः परं नास्ति । यस्मात्स्थानात गतिरागतिर्येन सह स चिन्त्यते तत्र यत्पूर्वस्थानं स प्रथमो गण्यते भवः । ॥ इति चतुर्विशतिशतके-द्वादशाद्यविंशतिपर्यन्तोद्देशकाः ॥ अथ चतुर्विंशतितपशतके एकविंशतितमोद्देशकः तओ चउवीसतियसतस्स एक्कवीसमे उद्देसए लिहिज्जह बत्तवया, तहेव नवसु वि गमेसु नवरं ततीय-छ?णवमेसु गमेसु सुण, के पुण नव गमा ? ओहिएसु उहि जहण्णेसुओ उक्कोसु अगहओ जह जउओ सोउ जउओ ततीय छ8 नवमेष्विति बावीसवाससहस्स द्वितितो समुच्छिममणुस्से सुणोवबज्जति इति । ॥ इति चतुर्विंशतितमशतके एकविंशतितमाद्यचतुर्विंशतितमान्तोद्देशकाः ॥ ॥ परिसमाप्तं च चतुर्विंशतितमं शतकम् ॥ ॥१६९॥ (0 Jan Education Inter For Private Personel Use Only www.jainelibrary.org .
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy