________________
श्री भगवती
सूत्र
1120011
Jain Education Internat
PERDOPPROCED
अथ पञ्चविंशतितमं शतकम् -
अथ पञ्चविंशतितमशतके प्रथमद्वितीयोदेशक -
"हुमा बादर बेइंदिया य, तेइंदियाय चउरिंदि । असण्णी सण्णी वि य, चोइस पजचापजचा ||१|| " पूर्ववालितमिह द्रष्टव्यम् । 'जीवेणं मंते जाइ दव्बाई ओरालियसरीरत्ताए गेव्हरं ताई किं ट्ठियाई अट्ठयाई गेण्ड' यदुक्तम् -
तान्येकीभूतानि किं गृहणाति १ जीवेन सह उत पृथग्भूतानि एव ? उच्यते - द्विविधामपि तैजसस्य स्थितानि नहि अपूर्वाणि गृहणाति, तैजसेनाऽविरहितानि नहि अपूर्वाणि गृहणाति, नाऽस्थितानि इति । ॥ इति पञ्चविंशतितमशतके प्रथमद्वितीयोदेशको ॥
5
अथ पञ्चविंशतितमशतके तृतीयांद्देशक:
परिमण्डलं संस्थिताः स्कन्धाः किं सं० असं० अ० ? अनन्ता इति । 'तत्थ णं जे से ओपएसिए
For Private & Personal Use Only
अवचूि
www.jainelibrary.org