SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र 1120011 Jain Education Internat PERDOPPROCED अथ पञ्चविंशतितमं शतकम् - अथ पञ्चविंशतितमशतके प्रथमद्वितीयोदेशक - "हुमा बादर बेइंदिया य, तेइंदियाय चउरिंदि । असण्णी सण्णी वि य, चोइस पजचापजचा ||१|| " पूर्ववालितमिह द्रष्टव्यम् । 'जीवेणं मंते जाइ दव्बाई ओरालियसरीरत्ताए गेव्हरं ताई किं ट्ठियाई अट्ठयाई गेण्ड' यदुक्तम् - तान्येकीभूतानि किं गृहणाति १ जीवेन सह उत पृथग्भूतानि एव ? उच्यते - द्विविधामपि तैजसस्य स्थितानि नहि अपूर्वाणि गृहणाति, तैजसेनाऽविरहितानि नहि अपूर्वाणि गृहणाति, नाऽस्थितानि इति । ॥ इति पञ्चविंशतितमशतके प्रथमद्वितीयोदेशको ॥ 5 अथ पञ्चविंशतितमशतके तृतीयांद्देशक: परिमण्डलं संस्थिताः स्कन्धाः किं सं० असं० अ० ? अनन्ता इति । 'तत्थ णं जे से ओपएसिए For Private & Personal Use Only अवचूि www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy