SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र अवचूराि से जहणेण वेयतरवसे एवं पञ्चपञ्चप्रदेशेषु अवगाढः उत्कृष्टोऽनन्तप्रदेशिकमसंख्येष्वेवावगाढः यस्मादसंख्येयप्रदेशिका लोकः । जुम्मपएसिए युग्मप्रतरं वृत्तमेतत् , घनवृत्तमोजमस्य मध्यपरमाणोरुपयेको मुक्तः अषक एवं | सप्तप्रदेशिकं घनवृत्तं जघन्यम् । उक्कोम० अस्य येवबगाढं असंख्येयप्रदेशत्वालोकस्य च, युग्मप्रदेशं घनवृत्तं अन्यदेवं. विधमेव प्रतरमुपरि न्यस्तं जाता: प्रदेशाः २४ । पुनरुपरि मध्यमेषु न्यस्ताश्चत्वारस्तेष्वेव वाचः, एवममी संवृत्ता द्वात्रिंशत् एतद्घनवृत्तं ( एवमुपर्यधः द्वौ स्थाप्येते ) । युग्मप्रदेश ओजव्यत्रं प्रतरं युग्मज्यस्र प्रतरमेतद् धनव्यन युग्म अस्य एवोपरि परमाणुर्दीयते यः कोणावस्थितः, यदा जघन्यव्यस्रमोजो भवति । अस्य पञ्चदशप्रतरस्योपरि दशप्रदेशिकं दीयते, तस्येवोपरि षट्प्रदेशिकं धनव्यस्र भवति । ओज चतुरस्र युग्मचतुरस्रं नवप्रदेशिकस्य चतरतस्योपरि अधश्च नवनवप्रदेशिको दीयते एवं सप्तविंशतिप्रदेशिकं धनचतुरस्र । ( एवमपर्यधः द्वौ स्थाप्यते ) चत प्रदेशिकस्योपरि चतुःप्रदेशिको दीयते, एवमष्टप्रदेशिकं धनयुग्मचतुरस्र', श्रेण्यायतमोजः युग्मं प्रतरायतमोजः यमचतरायतम । पञ्चदशकस्य यदा उपर्यधश्च प्रतरो दीयते तदा पञ्चचत्वारिंशत्प्रदेशिकं घनमोजायतनम् . ( एवप्नुपरि अधः द्वौ ) षट्मदेशिकस्य च यतो दीयते उपरि पट् प्रदेशिकः प्रतरस्तदा द्वादशप्रदेशिकं घनायतं युग्मम्, स्थापना । धनपरिमंडले णं भंते ? वीसपएसिए वीसइपएसोगाढे, प्रतरे प्रतरपरिमण्डलमेतत् एतस्यैव यदोपरि दीयते ॥१७॥ Jain Education Inter For Private Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy