________________
अवचूति
श्री भगवती
सूत्र
प्रतरमन्यदेवं प्रकारमेव तदा च चत्वारिंशत्प्रदेशिकं धन परिमण्डलं भवति ।
परिमंडले णं भंते ? दवयाए कि कडजुम्मे और दावरजुम्मे कलियोए ?' परिमण्डलं द्रव्यार्थतया एकमेव द्रव्यम्, नहि परिमण्डलम्यै कस्य चतुष्कापहारोऽतति एकमेवेति कलियुग्मः, यदा पृथक्त्वप्रश्नः तदा कदाचिदेवावंति भवन्ति येषां चतुष्कापहारेण निच्छेदना भवति, कदाचित त्रीणि पुनरधिकानि भवन्ति, कदाचिद् द्वो कदाचिदेकमधिकं एष ओघादेशः, विधानादेशो यदा स मुदितानामपि एकैकमादिश्यते तदा कलिरेवेति ।।
इदानी प्रदेशार्थतया यानि द्रव्याण्यवगाढानि विंशतिषु प्रदेशिकेषु तानि किं चतुष्कापहारेण ? चतुरस्राणि | अग्राणि व्यग्राणि उत द्वथग्राणि, यस्मादेकस्मिन्नपि प्रदेशे अनन्तानामाप अवगाहो विद्यते तस्मात्स्याञ्चतुरग्राणि त्रिद्वयग्राणि एकाग्राणि वा परिमण्डलानां प्रदेशार्थतया अस्ति केचिच्चतुरग्राः केचित्पुनस्यग्राः केचिद्वथग्राः केचिदेकाना विधानादेशोऽयं, यदुक्तम्
पृथक् पृथक् अथ समुदितानामेव प्रदेशाग्रय चिन्त्यते तदा कदाचिच्चतुरग्राणि कदाचित् त्रिद्वधे काग्राणि एव सर्वे । परिमण्डले किं कडजुम्मपदेसोगाढे प्रश्न:-चतुरग्रेषु प्रदेशेवधनाढं यस्माद्विशतीनां चतुष्केणापहारेण
॥१७२॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org