________________
भीमरावती
अवचूरि
| निरग्रता न शेषेषु वृक्षम् , यद् द्वादशप्रदेशिएं यदा पनार्य, एवं ते योगप्रदेशोगाढम् , यत् पश्चप्रदेशिकं तत् कलौ अवगाढम् ।
नोदावरे तं से पुच्छा, चतुःप्रदेशिक कडजुम्मेसु अवगाई त्रिप्रदेशिक तेजोएसु षटप्रदेशिकं दावरेषु पश्चत्रिंशत्प्रदेशिकमपि तेजोएसु णो कलिखोगेह, चतुरस्र प्रश्नः नवप्रदेशिकं कलो सप्तविंशतिपदेशिकं तेजोएसु | चम्पदेशिकं कडजुम्मेसु अष्टप्रदेशिकं कडजुम्मे अष्टप्रदेशिकमपि आयतं द्विपदेशं दावापरेसु त्रिप्रदेशं तेजोएसु द्वादशप्रदेशिकं कडजुम्मेसु पञ्चचत्वारिंशत् प्रदेशं कलौ। परिमंडलाणं ओघादेसेण वि विहाणादेसेण वि कडजुम्मेसु अवगढाः न शेषेषु, कथं पुनरनन्ता वृत्ताः १ तेषां चतुष्केणापहारेण निच्छेदता भवतीति । यदि निच्छेदता न मयेत् तदा स्याद्वथपदेशः व्यपदेशाऽभावात् कडजुम्मेसु सव्वेसु अबगाढाः सर्वेषां समुदिताः प्रदेशा गृहयन्ते विधानादेशेन सर्व एव ये सन्निवृत्तास्तेषां केरित कडजुम्मेसु केचित् तेजोएसु । नो दावरेसु, कलिलोगपदेसोगाढा वि पूर्वावगाहेन वृत्तानां विभावनीयमेवं नेयम्, परिमंडलेणं किं ? कडजुम्मे य द्वितीये यदुक्तम्-परिमण्डलेन संस्थानेन विपरिणताः स्कन्धाः कियन्तं कालं तिष्ठन्ति ? किं चतुष्कापहारेण चतुरग्राः त्रिदिएकाग्राः वा ? सर्वे सम्भवाः । 'सेढीओ णं भंते ? किं संखे. अखे. अणंता० णो सं० णो असं• अणंता' कथम् लोकस्य चालोकस्य समुदित एवायं प्रश्नः तस्मादनन्ताः श्रेण्यः सर्व एवं सामान्याः, लोकाकाशे प्रश्नः सदाऽसंख्येयाः
।
॥१७३॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org