SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्री भगवती भवचूरिः असंख्ययत्वालोकस्य नाऽनन्तता, लोकस्य प्रदेशैः समस्तैः न च संख्येयाः न चाऽनन्ताः । अलोकाकाशस्यानन्तस्वात् श्रेणीनामपि अनन्तत्वम्, सेढीओ प्रदेशार्थतया अनन्ता एव, अवशेषित्वालोकालोकयोस्तेन समुदिता एव गृहीताः। 'सेढीओ णं मंते ? किं अणादीआओ ? प्रश्न:-अविशेषित्वाच्छणयः या लोके चालोके च तासां सर्वासा ग्रहणं सर्वग्रहणाच्चाऽनाद्याः अपर्यवसिताः, शेषाणां प्रतिषेधः । लोकाकाशश्रेण्यः सर्व एव साद्याः सपर्यवमिताः, अलोकाकाशश्रेणीनां चतुर्णामपि संभवः । 'सेढीओ पं द्रव्यार्थतया कि कड जुम्म ? प्रश्न:- यदुक्तम्-किमेताः श्रेण्यः अपगमतया चतुष्कणापहारेण चतुरग्रा: त्रिद्विएकाग्राः वा आह-कडजुम्मा, अनन्तत्वात श्रेणीनां न निच्छेदता संभवति अनिच्छेदतायां चान्यो व्यपदेश एव नास्ति, सर्वसामान्येन यदा गृहयन्ते लोके चालोके च तदा अनादित्वाद्रपर्यवसितत्वाऽनन्ततायां च कडजुम्मं अतः पूर्वभावनया । लोकाकाशे पुनर्याः श्रेणयः ततो सिय कडजुम्मा, जो ते उताओ सिय दावरजुम्माओ, णो कलिजोगाओ एतद्भूमौ प्रस्तीर्य दृश्यते इतरया द्रष्टुं न शक्यते । कइणं सेढीग्रो उजुयायता एगता वंका दुहओ चक्कवाला अध्धचक्कवाला एगतो खहा दुइओ खहा । सम्प्रत्यमेव संस्थानादिकोऽर्थो गाथामिलिख्यते : परिमंडले य बट्ट, तंसे चउरंस आयए घेव । घणपयरपढमवज्ज, ओयपएसेय जुम्मे य ॥१॥ ॥१७४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy