________________
श्री भगवती
अवधि
'अथ चतुर्विंशतितम शतकम्॥ अथ चतुर्विंशतितमशतके त्रयोदशोद्देशः
"से णं भंते पजत्ता मण्णी पंचिंदियतिरियरयणप्पमा पुढविनेरइए पुण असण्णी केवइयं कालं सेवेजा ? वं.वइयं कालं गति आगति करेजा ? भवादेसेणं दो मवा-एकस्मिन् संज्ञी, द्वितीयो नारकः, ततो निर्गत: सन् सज्ञिन्वं लब्ध्वा सिद्धिं यायात् , न पुनरसंज्ञित्वं न च नारकत्वम् । कालतः जहण्णेणं अन्तर्मुहर्त्तमसंज्ञिषु ततो नरवंषु दशवर्श सहस्राणि, ततः संज्ञित्पातो नाऽसंज्ञिषु नारकेषु वा तस्मात् सिद्धि यायात् । उत्कृष्टेन पूर्व कोटि स्थित्वा असंज्ञिषु ततः पल्योपमासंख्येयभागं नारकेषु स्थित्वा तत: संक्षिषु ततः सिद्धः । तेषां प्रथमायाँ पनिधसंहनिन उत्पद्यन्ते, तृतीयाया आरम्य परिहीयते संहननम् । सप्तम्यां वज्रऋषमनाराचसंहनिन उत्पद्यन्ते । 'भव देसेणं-जह.] तिन्नि भवा उक्कोसत्ता-एकः संशिषु मवः, द्वितीयो मवो नरकेषु, तृतीयः पुनः संक्षिषु एव ततः सिद्धिः, अनया एव प्रक्रियया सप्त भवाः-एकः संज्ञिघु, ततो नारकेषु एवं सप्त यावदपश्चिमं संक्षिषु ।
कालादेसेणं जहणं-अन्तमुहूत्तं संशिषु ततो नरकेषु द्वितीयोऽन्त हर्तः पुनः संशिषु एवं द्वौ अन्तर्मुहत्तों + त्रयोविंशतिस्मे शतके न किञ्चिदपि । चतुर्विशतितमे शतके-प्रथमाद्यद्वादशान्तशतकेषु न किञ्चिदपि ।
oboto ototo otopoicDogoptoptatototoololdo
॥१६७॥
Jain Education Intema
For Private & Personel Use Only
www.jainelibrary.org