SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ odoo भी भगवती Hoबीजकम् १० ४ ईशानलोकपालविमानविचार ॥ तद्राजघान्यः ।। नारकी नरकेषुत्पद्यतेऽन्यो वा । कृष्णलेश्या नोललेश्यां प्राप्य तद्रूपा स्यात् ॥१०॥ ( तूर्य शतं समाप्तम् । ) सूर्या पूर्वनैऋतादि सर्वदिक्षु उद्गच्छन्ति । जम्बूद्वीपे यदा दक्षिणस्यां दिनं तदा उत्तरस्यां दिन रात्रिर्वा । जघन्योत्कृष्टदिनरात्रिमानं विदेहादी भरतेरावतयोर्यका वर्षाविऋतुः तदा विदेहेष्वपि । एवं धातकी खण्डादिषु दिनरात्रिनिण्णयः । २ पूर्वपश्चिमयोः द्वीपसमुद्रवायुः साम्यं । बदा वायुकुमारास्तत्कुमार्यश्च वायुमुदोरयन्ति । तथा ईषत् वाताः वायुर्वायूच्छ्वासकरः अग्निपक्वं धान्यं अयस्ताम्राविधातवो भस्मादिव तेजस्कायशरीराणि ३ । | ३ परे वदन्ति एकजीवस्य बहून्यायू षि आयुद्वयं चेवेदयते नारकादिर्न रकादो सायुः सङ्क्रमते निरायुर्वा चतुर्गस्यायुबन्धकजीवे भेदाः । छगस्थः शङ्खमेर्यादिशब्दान् आराद्गतान् शृणोति । केवली तु आरात् परतश्च सर्व वेत्ति । छयस्थो हसन् कति कर्मप्रकृतीबंध्नाति एकत्वबहुत्वाभ्यां भङ्गाः । छद्मस्थो निद्रायमाणः कतिकर्मबन्धकः । हरिणेगमेवी गर्भ संहरन कि गर्भाद्गर्भमित्यादि । अतिमुक्तककुमारसम्बन्धः । महाशुक्राद्देवद्वयं धीवीरांतिक OOoo tototototololololololo |२१०॥ OOO Jain Education Intema For Private & Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy