SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ थी भयवती सूत्र बीजकम् पञ्चक्रियाः समेवाः पूर्व वेदना पश्चाक्रिया वा । भमणानां क्रिया यावत् जन्तुरारम्भसंरम्भसमारम्भात करोति । तावदन्त क्रियाना पश्चाद्भवति । तृणानि दृष्टान्तः । तप्तायसि जलबिन्दुदृष्टान्तः । हृदनौ दृष्टान्तः । ईपिथिको विप्रमत्तताया अप्रमत्ततायाश्च । कालकथं । लवणसमुद्राश्चतुर्दश्यावौ बर्द्धते । साधुः कृतवैक्रियं देवं यानं देवों पश्यति न वा । वृक्षस्य मध्यं बहिर्वा फलं बीजं वा पश्यति । वायुः स्त्रीपुरुषरूपं विकुर्वति । न वा पताकादिकं विकुर्वति । एवं मेघस्यापि विकुर्वति एवं मेघस्यापि विकुर्वणा | नारकादी कया लेश्यया याति । बाह्यपूदगलाननावाय साधु क्रियं करोति समायो अमायी वा ।। साधुः कतिरूपाणि विकुर्वते खड्गखेटकपाणिः साधुः यज्ञोपवीतं हस्त्यश्वादि रूपं च मायो कुर्यात् । विभङ्गज्ञानी राजगृहादिकमन्यथा वेत्ति । अवधिज्ञानी तु सत्यं पुरादि विकुर्वणा । चमरावोगामात्मरक्षसङ्ख्या । शक्रेशानयोर्लोकपाल विमान वि० । चतुण्ाँ लोकपालानां जम्बूद्वीपे स्वस्वकर्त्तव्यविचारः तेषामायुः । ८ असुरव्यन्तरचन्द्रसूर्यवैमानिकेषु कति देवा पेश्वर्यकराः। १ इन्द्रियविषपविचार: चमरावोनां कतिपर्षदः । ( तृतीयं शतं समाप्तम् ।) bandoOCONUdlaadadadaadpolo 1800 ॥२०९॥ Jain Education Internet For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy