________________
श्री भगवती
जलगर्भः तिर्यग्मनुष्यगर्भश्च कियत्कालं । एकजीवः कियतां पुत्रः कियतां पिता च । मैथुनेऽसंयमः ।
तुङ्गिकानगरीश्राद्धवर्णनं स्थविरागमन । पञ्चाभिगमाः संयमतपसी कि फले केन कर्मणा देवत्व प्राप्तिः । ||६ श्रीगौतमगोचरचर्याश्रमणसेवा । श्रवणशान विज्ञानप्रत्याख्यान ।
संयमसंवरतपोच्यववानाऽक्रियासिद्धपः किंफलाः । उष्णबलो हृदः भाषाविचारः देवाश्चतुर्विषाः देवानां क्व स्थानानि । ८। चमरेन्द्रसौधर्मसभावणनं । चमरचञ्चा राजधानी । समयक्षेत्रविचार: पंचास्तिकायमेवव्याख्या अषस्तिर्यगूर्वलोकेषु कोऽस्तिकायः कियान् । द्वितीयशतकं समाप्तम् ।
छंमोआनगरी ! चमरस्य का ऋद्धिः। तत्सामानिकानां । तल्लोकपालानां । तद्देवीनां च । बलीन्द्र धरणेन्द्रादीनां ऋद्धिः। तीसगकुरुदत्तयोः सम्बन्धः । शक्रेशानऋद्धिः। कूडाकारशाला । तामलिसम्बन्धः
शक्रेशानयोविमाना पनिम्ना उन्नताश्च । तयोविवादः। सनत्कुमारो भवसिद्धिकः । तवायुः । २ रनप्रभायां असुरकुमारस्थानः तेषामुद्धर्वाधोगतिः कियती । ते सौधर्मेयान्ति अरोमिभेगि कुर्वन्ति । वरेण वा
यान्ति । अर्हच्चत्य निधया ते ऊवं यान्ति चमरसम्बन्धः पूर्वभवयुतः ०२००० इदं वज्रचमराणांपतेरल्पबहुत्वं।
॥२०॥
Jain Education Inteman
www.jainelibrary.org
For Private & Personal Use Only