________________
मो भगवती
बीजकर
असंवृतः संवृतो भूत्वा सिद्धयति । परे वदन्ति एको जीव एक समये आयुयं प्रकरोति तत् कथं ? कालासवेसिमनामा श्री पार्वशिष्यः स्थविरामवादीत् । यूयं सामायिकप्रत्याख्यानाद्यर्थ न जानीतेत्यादि तदुत्तरान्तस्य प्रबोधः । पञ्चव्रतप्रतिपत्तिः 'जस्सट्टाए कीरई' इत्यालापकः स सिद्धश्च । आत्यस्य
दरिद्रस्य च समैव क्रिया । आषाकर्म प्रासुकं च भुञ्जानः साधुः कि बध्नानि अथिरे पलोट्टा नोथिरे इति । १० परे वदन्ति चलदचलितं द्वावणू न मिलतः । तदुत्तरं च पूर्व पश्चाद्वा भाषा द्वे क्रिये युगपन्नरकादि
विरहः । इति प्रथमं शतं समाप्तम् ।
| १ द्वितीयशते पृथ्वीकाविकादोनों उच्छ्वासः कथं वायोश्च कथं चत्वारि शरीराणि | वायो: मृतादोनि
ग्रन्थोऽपि संसारे भ्रमति । प्राणभूतादि शब्दवाच्यश्च । खन्दकसम्बन्धः लोकनोवमुक्ति सिद्धाः सान्ता अनन्ता वा । बालमरणं द्वादशधा । पणितमरणं द्विषा इति प्रश्नाः । (ग्रन्था० १.००) भिक्षुप्रतिमा गुणरत्न
संवत्सरतपोविचारः । खन्दकस्याच्युतगतिः । ३ समुद्घात विचारः । ४ इन्द्रियविचारः । ५ परे वदन्ति साधुः स्वर्गे गतः स्वपरदेवीभिर्भोगं करोति । वेदद्वयं घेदयते ।
IIR०७॥
Jain Education
For Private & Personel Use Only
www.jainelibrary.org