________________
बीजकम्
भी भगवती
मागत्य पप्रच्छ भगवच्छिष्याः कति सेत्स्यन्तीति । देवाः संयता असंयता मोसंयता वा । तेषां अर्द्धमागधी भाषा : केवलो चरमशरीरिणं वेत्ति । छद्मस्थस्तु प्रमाणतो वेत्ति । प्रमाणं चतुविधं प्रत्यक्षादि । आत्मागमः परंपरागमः । केवली चरम कर्म वेत्ति केवलो प्रणीतं मनो वचो वा पति तद्देवा जानन्ति नवा । अनुत्तरसुरास्तत्रस्था एव केवलिना सहालायं कुर्वन्ति तत्रस्था एव विदन्ति । ते उपशान्तमोहाश्च । केवली । इन्द्रियैर्वेत्ति येष्वाकाशप्रदेशेषुस्थितस्तेषु पुनः स्थातु न शक्नोति । चतुर्दशपूर्वी घटात् घटसहस्र करोति परे बदन्ति सर्वे जीवा एवंभूता वेदनां वेदयन्ते अनेवंभूता वा । कुलकर तीर्थकरमातृपितृ चक्रिवलदेवादिसंख्या । अल्पायुर्दीर्घायुरशुभवोर्घायुः कथं बध्यते । गृहिणो साडं कश्चिदपतति । स तद् गवेषयन कतिक्रियः । क्रेता विक्रेता च कतिक्रियः। अग्निः प्रज्वलितो महाकर्मा पश्चावल्पकर्मा । नरो धनुषा बाणं मुञ्चन् कतिक्रियः धनुशरज्यादयोपि कति क्रियाः । परे वदन्ति चतुः पञ्च वा योजनशतानि नराकोपर्णो नरलोकः इति तदुत्तरं च । नारको एकत्वं बहुत्वं वा विकुर्वति । आषाकर्म निरवद्य ववन क्रतादिकं कान्तारभिक्षादिभक्तं निरवद्य वदन आराधकः ।
॥२१॥
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org