SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ भी भगवती बीजकम् सूत्र आचार्य उपाध्यायो वा गणं पालयन् कतिभवः । अभ्याख्यानदाता कोहकर्मबन्धकः । परमाणुश्चलति । एवं द्विप्रदेशादिस्कन्धोपि । ७ परमाणुश्छिद्यते । एवमनन्तप्रदेशस्कन्धोपि च्छिद्यते नवा अग्निना दह्यते जलेन क्विद्यते नवा | अणुः सार्द्धः अनर्हो वा । एवमनन्तप्रदेशस्कन्धोपि । अणु स्पृशन अणुः कि देशेन सर्वेण स्पृशति । द्रव्यतः कालत: क्षेत्रतश्च परमाणुः कियच्चिरं चलो वा । तस्य कालादि वर्णाः । अन्तरकालः । अणोव्यक्षेत्रकालभावायुषामल्पबहुत्वं नारकादयः सारम्भाः सपरिग्रहाः कस्य कः परिग्रहः पञ्चहेतवोऽहेतवश्च । नारदं पुत्रं साधु निग्रंथीपुत्रः साधुः पप्रच्छ । पुद्गलाः कि अनर्धाः सार्दा वा द्रध्यक्षेत्रकालभावादेशः जीवाः कि बर्द्धन्ते होयन्ते वा । एवं दण्डके जीवाः कियच्चिरमवस्थिताः नारकादयश्च कियच्चिरन्तेवर्धन्ते हीयन्तेऽवस्थिता वा ! जीवाप्सोपचयाः सापचयाः एवं इण्डके उत्पत्तिच्यवनविरहः । राजगृहं नगरं पृथ्वीकायरूपं अप्कायाविरूपं वा । दिने उद्योतः रात्री बन्धकारः किम् ? एवमुद्योतान्धकारप्रश्नो दण्डके नारकादौ कालो बत्त्यंते . मनुष्यादौ वा । असंख्यो लोकः (ग्रं० ३००० ) अनन्तः कालः लोकसंस्थानं कि? श्रीपार्श्व शिष्याणां प्रश्नः । कति देवलोकाः ? तभेदाः । चम्पायां चद्रोदयप्रश्नः । पंचमं शतं समाप्तम् । DIQQOLOLO COLOQ CHO0QIQIQOTDOOotanojaja ॥२१२॥ Jain Education Intema For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy