SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥१०८॥ Jain Education Internatio Olotatolo गुणाः | ३ तस्यैव देशबन्धकाः असंख्येयगुणाः पूर्वोत्पन्ना बहवः उत्पद्यमानकाः स्तोकतराः । ४ तेजसकार्मणे द्वे अपि तु यस्मात् सर्वसत्त्वानां संसारिणां स्तः इति, अवन्धका सिद्धा ।५ इति । औदारिकशरीरस्य सर्वबन्धका अनन्तास्ते वनस्पत्यादीन् प्रत्यभिधीयन्ते । ६ तस्यैवौदारिकशरीरस्याऽबन्धका विशेषाधिकाः ७ तस्यैव देशबन्धका असंख्येयगुणाः । तैजसकार्मणयोर्देशबन्धका विशेषाधिका यस्मात् सर्वसच्चानाम् । वैक्रिया अबन्धका विशेषाधिकाः यस्माद्वैक्रियं नारकदेवानाम् । १० आहारका अबन्धका विशेषाधिकाः यस्मात् मनुष्याणामेत्र इति । ११ आमिश्र गाथाभिभवनीयं बन्धाऽबन्धाऽल्पबहुत्वम् या For Private & Personal Use Only १ ॥ १ ॥ जियाणं ॥ २॥ " ओरालसन्वबंधा, थोवा अन्बंधया विसेसहिया । ततो य देसबंधा, असंखगुणिया कहूं पढमंमि सव्वबंधो, समये सेसेसु देसबंधो उ । सिद्धाईण अबंधो, विग्गहगईयाण य इह पुण विग्गहिये चिय, पडुच भणिया अबंधगा अहिया । सिद्धा अनंतभागंमि, सव्वबंधाणवि हवंति ॥ ३ ॥ उजुया य एग बँका, दुइओ वंका भवेतिविहा । पढमाइ सव्वबंधा, सव्वे बीयाइ अद्धं तु ॥ ४ ॥ तया तइयभंगो, लब्मइ जीवाण सब्बबंधाणं । इति तिष्णि सव्वबंधा, रासी तिष्णेव य अबंधा | १५ रासिप्पमाणओ ते तुन्नाऽबंधा य सन्न्रबंधा य । संखापमाणओ पुण, अबंधका जहन्भहिया ॥ ६ ॥ अवचूरि www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy