________________
श्री भगवती
सूत्र
॥१०८॥
Jain Education Internatio
Olotatolo
गुणाः | ३ तस्यैव देशबन्धकाः असंख्येयगुणाः पूर्वोत्पन्ना बहवः उत्पद्यमानकाः स्तोकतराः । ४ तेजसकार्मणे द्वे अपि तु यस्मात् सर्वसत्त्वानां संसारिणां स्तः इति, अवन्धका सिद्धा ।५ इति । औदारिकशरीरस्य सर्वबन्धका अनन्तास्ते वनस्पत्यादीन् प्रत्यभिधीयन्ते । ६ तस्यैवौदारिकशरीरस्याऽबन्धका विशेषाधिकाः ७ तस्यैव देशबन्धका असंख्येयगुणाः । तैजसकार्मणयोर्देशबन्धका विशेषाधिका यस्मात् सर्वसच्चानाम् । वैक्रिया अबन्धका विशेषाधिकाः यस्माद्वैक्रियं नारकदेवानाम् । १० आहारका अबन्धका विशेषाधिकाः यस्मात् मनुष्याणामेत्र इति । ११ आमिश्र गाथाभिभवनीयं बन्धाऽबन्धाऽल्पबहुत्वम्
या
For Private & Personal Use Only
१
॥ १ ॥
जियाणं ॥ २॥
" ओरालसन्वबंधा, थोवा अन्बंधया विसेसहिया । ततो य देसबंधा, असंखगुणिया कहूं पढमंमि सव्वबंधो, समये सेसेसु देसबंधो उ । सिद्धाईण अबंधो, विग्गहगईयाण य इह पुण विग्गहिये चिय, पडुच भणिया अबंधगा अहिया । सिद्धा अनंतभागंमि, सव्वबंधाणवि हवंति ॥ ३ ॥ उजुया य एग बँका, दुइओ वंका भवेतिविहा । पढमाइ सव्वबंधा, सव्वे बीयाइ अद्धं तु ॥ ४ ॥ तया तइयभंगो, लब्मइ जीवाण सब्बबंधाणं । इति तिष्णि सव्वबंधा, रासी तिष्णेव य अबंधा | १५ रासिप्पमाणओ ते तुन्नाऽबंधा य सन्न्रबंधा य । संखापमाणओ पुण, अबंधका जहन्भहिया ॥ ६ ॥
अवचूरि
www.jainelibrary.org