________________
भी भगवती
अवचूमि
तत्थातीतद्वाए, सिद्धो एक्को अणंतभागो सिं । कायं तावइयाओ चिय, सिमिहिइ अणागयताए ॥११॥ ते दो अणंतभागा, होउं सो चिय अणंतभागो सिं। एवंपि सव्वमव्वाण, सिद्धिगमणं अणिदिढ ॥१२॥
॥ इति द्वादशशते तृतीयोद्देशः समाप्तः ॥
अथ द्वादशशते चतुर्थोद्देशकःसंहननभेदापातेन सर्वपद्गलैः सह सम्बन्धोऽनुभूतः यदा द्विपदेशिकादिस्कन्धेन यावत् । सर्वद्रव्यैः सह परमाणुसम्बनम:, अनन्नाः परः ए. मेगम णं भंते ! नेरइयस्म अतीता अणता पोग्गलपरिय'त्यादिये हि औदारिशर राणा यायाः पूद्मास्ते यदा चे गृहीता भवन्ति स पुद्गलपरिवर्तः, तादृग्विधासु अनन्ता अनीताः अनन्तकालम्बादतीतम्य एषत् कम्यचिदस्ति कस्यचिन्नास्ति, उद्वर्त्य यो मनुष्यत्वमासाद्य सिद्धिं यास्यति मंख्येय मबै स्थिति सिदि नस्याऽ परि तों नास्ति औदारिकशरीरप्रायोग्याना पुद्गलानामभव्यस्यापि, भानां च येषामात व्या तेषा चिदे। एकमेव परिवर्त्तनं कृत्वा सिद्धिं गच्छति कश्चिद्वा संख्येयाऽसंख्येयाऽनन्ता च । अभव्यस्याऽनन्ताः, मन्याऽपि न सेत्स्यति तस्याऽपि अनन्ताः । नारकस्य नारकत्वं नास्ति
११२६॥
Jan Education inte
For Private Personel Use Only
www.jainelibrary.org