SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ भी भगवती अवचूमि तत्थातीतद्वाए, सिद्धो एक्को अणंतभागो सिं । कायं तावइयाओ चिय, सिमिहिइ अणागयताए ॥११॥ ते दो अणंतभागा, होउं सो चिय अणंतभागो सिं। एवंपि सव्वमव्वाण, सिद्धिगमणं अणिदिढ ॥१२॥ ॥ इति द्वादशशते तृतीयोद्देशः समाप्तः ॥ अथ द्वादशशते चतुर्थोद्देशकःसंहननभेदापातेन सर्वपद्गलैः सह सम्बन्धोऽनुभूतः यदा द्विपदेशिकादिस्कन्धेन यावत् । सर्वद्रव्यैः सह परमाणुसम्बनम:, अनन्नाः परः ए. मेगम णं भंते ! नेरइयस्म अतीता अणता पोग्गलपरिय'त्यादिये हि औदारिशर राणा यायाः पूद्मास्ते यदा चे गृहीता भवन्ति स पुद्गलपरिवर्तः, तादृग्विधासु अनन्ता अनीताः अनन्तकालम्बादतीतम्य एषत् कम्यचिदस्ति कस्यचिन्नास्ति, उद्वर्त्य यो मनुष्यत्वमासाद्य सिद्धिं यास्यति मंख्येय मबै स्थिति सिदि नस्याऽ परि तों नास्ति औदारिकशरीरप्रायोग्याना पुद्गलानामभव्यस्यापि, भानां च येषामात व्या तेषा चिदे। एकमेव परिवर्त्तनं कृत्वा सिद्धिं गच्छति कश्चिद्वा संख्येयाऽसंख्येयाऽनन्ता च । अभव्यस्याऽनन्ताः, मन्याऽपि न सेत्स्यति तस्याऽपि अनन्ताः । नारकस्य नारकत्वं नास्ति ११२६॥ Jan Education inte For Private Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy