________________
अवचूति
॥ अथ विंशतितमं शतकम् ॥ अथ विंशतितमशतके पञ्चमोद्देशः"बीसहमसउद्दे से, चउप्पएसाइए चउप्फासे । एगबहुवयणमीसा, बीयोइया कहं भंगा ! ।१॥ देसो देसा व मया, दव्वक्खेत्तवसओ विवक्खाए । संघायमेयतदुभय,-मावाओ वा वयणकाले ॥२॥"
एषा लक्षणगाथा सर्वत्रानया भावना कार्या-दुदेसिए दुवण्णो सियकालए एककालको नीलकश्चैकः । एवं नेयं सव्वेसि सर्व एव सितः द्वौ अपि प्रदेशौ तो, एकः पुनः स्निग्धः एको रुक्षः, अथवा सर्व एव उष्णः । द्वावपि प्रदेशी यदुक्तम्-एकः स्निग्धः रुक्षश्चै कः अथवा सर्व एव स्निग्धः द्विप्रदेशिकः । एकः शीतः उष्णश्चैकः अथवा सर्व एव रुक्षः। एक: शीतः परमाणुरेका उष्णः । यदा चतुःस्पर्शः तदा एकाशीतः एकः उष्णः एकः स्निग्धः एकः रुक्षः। त्रिप्रदेशिका 'सिय कालए य नीलए य' यदा एका कृष्णद्वौ अन्यौ एकपरिणामपरिणतौ तदा एकवचनं नील एव, यदा पृथग्मृता गृहयन्ते तदा कालकाश्च नीलकश्च यदा द्वौ कालकनीलकपरिणामपरिणतो च गृह्यते तदा कालकश्च नीलकाश्च कासका नीलकाश्चेति नास्ति भङ्गाः स्वस्मानीलकस्य द्वितीयो नास्ति तेन नीलका इति न मवत्येवं नेयः सर्वे वर्णे । यदा त्रिवर्णः तदैककालकालकः द्वितीयो नीलकः तृतीयो लोहितः, एवं नेयाः वर्णगन्धरसाश्च । यदा त्रिस्पर्शः सर्वशीतः सर्व एव
टी. + प्रथमादिचतुर्थान्तेषु न किमपि ।
॥१६२॥
Jain Education Intema
For Private & Personal Use Only
www.jainelibrary.org