________________
श्री भगवती
अवधि
सूत्र
त्रिप्रदेशिकः स्कन्धः शीतः देशः स्निग्धः त्रिप्रदेशिकस्य देशः परमाणुः स स्निग्धः, द्वौ अन्यौ एकपरिणामपरिणतो
गृहीतौ तस्माद्देशो रुक्षः सर्व एव शीतः देशपरमाणुः स स्निग्धः द्वावन्यौ पृथग्भूतावत्र गृहीतौ तस्माद्देशा रूक्षाः | अन्य एवंप्रकारको भवेत् । अथवा सर्व एव शीतः देशाः स्निग्धाः द्वौ परमाणू । यदुक्तं-देशो रुक्षः एका परमाणुरेवंप्रकारोऽन्यो भवेत् स्कन्धः । एवमुष्णेनाऽपि त्रया, एवं ते यः यदा चतुस्पर्शः देशौ शीते एकपरमाए: द्वौ अन्यौ एकपरिणामपरिणती एकवचनं, देशः उष्णः देशः स्निग्धः एक एव परमाणुः तो एव एकपरिणती देशो रुक्षः एवं प्रकारो वा भवेत्स्कन्धः । अथवा तथैव नवरं देशा रुक्षा योऽसौ एकपरिणामपरिणतः पूर्व गृहीतो हि सोऽधुना पृथग्भूतो गृहीतः इदानीमाद्यो द्वौ स्निग्धौ अन्यो रुक्षः, अथवा प्रथमः शीतः द्वितीयतृतीयौ उष्णपरिणामो, प्रथमः स्निग्धः द्वितीयत्तीयौ एकपरिणामौ देशो रुक्षा, एवंविधो वा भवेत् । अथवा प्रथमः शीतः द्वितीयतृतीयौ उष्णौ प्रथमः स्निग्धः द्वितीय तृतीयौ पृथग्भूतौ अत्र तस्माद्देशा रुक्षाः एवंविधो भवेत् । अथवा प्रथमः शीतः द्वितीयतृतीयौ उष्णौ प्रथमद्वितीयाः स्निग्धाः तृतीयो रुक्षः एवं विधो वा । अथवा प्रथम द्वितीयाः शीताः तृतीयः उष्णः प्रथमः स्निग्धः अन्यौ एकपरिणामपरिणतौ द्वितीयौ इति देशो रुक्षः, आद्यौ शीतौ उष्णोऽन्त्यः आद्यः स्निग्धः अन्त्यो रुक्षः । अथवा आद्यौ शीती उष्णौ स्तः आद्यौ स्निग्धौ अन्ते रुक्षः ।
चतःप्रदेशिकः यदा द्विवार्ण द्वौ एकपरिणामपरिणताविति, 'कालए य नीलए य' अन्त्यो यदा पृथग्भतो।
॥१६३॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org